नवीदिल्ली, एआईएफएफस्य पूर्वमहासचिवः शाजीप्रभाकरणः सोमवासरे दावान् अकरोत् यत् पूर्वराष्ट्रीयमुख्यप्रशिक्षकेन इगोर् स्टीमैक् इत्यनेन सह हस्ताक्षरितः अनुबन्धविस्तारः यस्य विच्छेदस्य खण्डः नासीत्, सः राष्ट्रपतिना कल्याणचौबे इत्यनेन "अनुमोदितः" यः तथापि एतत् प्रतिपादनं क "पूर्णं असत्यम्"।

एआइएफएफ-कार्यकारीसमित्याः सदस्येभ्यः सदस्यसङ्घस्य शीर्ष-पीतले च लिखिते पत्रे प्रभाकरन् अवदत् यत् "सन्धिः तदा एव हस्ताक्षरितः यदा सः (चौबे) तथैव अनुमोदितवान्" इति

प्रभाकरणस्य एतत् प्रतिपादनं २० जुलै दिनाङ्के एआइएफएफ-सङ्घस्य ईसी-समित्याः कतिपयेभ्यः दिनेभ्यः पूर्वं कृतम्, यस्मिन् गतमासे स्टीमैक्-इत्यस्य निष्कासनस्य निहितार्थानां विषये चर्चा भविष्यति।

'एकः अनुबन्धखण्डः यत् कल्याणचौबे प्रथमं अनुमोदितवान् पश्चात् अङ्गीकृतवान्' इति शीर्षकेण प्रभाकरणः अवदत् यत्, "चौबेः तस्य दावानां विपरीतम्, प्रत्येकं पदे अद्यतनं भवति स्म, अनुबन्धः तदा एव हस्ताक्षरितः यदा सः समानं अनुमोदयति स्म" इति।

"आत्मनि अङ्गुलीनिर्देशं विहाय अन्येषां सर्वेषां दोषं दातुं तस्य नित्यः आदतिः अभवत्।"

"तथ्यं तु अस्ति यत् समाप्तिखण्डः २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे एव संशोधितः यदा विस्तारः अनुमोदितः। सम्झौतेः प्रतिलिपिः तस्य समीपे अस्ति, परन्तु सः सार्वजनिकवक्तव्यं निर्गन्तुं पूर्वं सर्वदा तत् पठितुं असफलः भवति।

चौबे तु अवदत् यत् यदा अनुबन्धः कृतः (२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के) तदा सः चीनदेशे (हाङ्गझौ एशिया-क्रीडायाः कृते) आसीत्, सः अन्धकारे एव स्थापितः इति

"स्टीमैकस्य अनुबन्धविस्तारः मम अनुपस्थितौ सम्पन्नः हस्ताक्षरितः च। अतः, सः (प्रभाकरणः) यत् (पत्रे) वदति स्म तत् पूर्णतया असत्यम् एव" इति सः अवदत्।

"सः इदानीं पत्रं लिखति यतोहि एआइएफएफ-कार्यकारीसमितिः सभायां स्टिमैक्-इत्यस्य निष्कासनस्य निहितार्थानां विषये चर्चां कर्तुं गच्छति।"

प्रभाकरन् २०२३ तमस्य वर्षस्य नवम्बरमासे "विश्वासभङ्गस्य कारणेन" एआइएफएफ-महासचिवपदं निष्कासितः ।

दिल्ली उच्चन्यायालयेन प्रारम्भे तस्य निष्कासनं स्थगितम् किन्तु पश्चात् एआइएफएफ ईसी इत्यस्मै तस्य निष्कासनस्य स्वतन्त्रता दत्ता । प्रकरणं व्ययपर्यन्तं अस्ति तथा च अस्मिन् मासे अन्ते श्रवणार्थं आगच्छति।

पत्रे प्रभाकरन् अग्रे लिखितवान् यत् - "तकनीकीसमित्याः कार्यकारिणीसमित्याः च निर्णयस्य आधारेण मुख्यप्रशिक्षकाय प्रथमविस्तारः प्रदत्तः तदनुसारं च संशोधितखण्डैः सह विस्तारसन्धिस्य मसौदाः कृतः।

स्टिमाक् दलस्य मुख्यप्रशिक्षकत्वेन निष्कासितः, एआइएफएफ-संस्थायाः तस्य अनुबन्धः तुल्यकालिकरूपेण सुलभं सममूल्यं प्राप्य अपि विश्वकप-क्वालिफायर-क्रीडायाः निष्कासनस्य पश्चात् तस्य अवधिः समाप्तः भवितुम् एकवर्षपूर्वमेव समाप्तः

२०१९ तमे वर्षे मुख्यप्रशिक्षकरूपेण नियुक्तः ५६ वर्षीयः स्टीमैक् इत्यस्मै गतवर्षस्य अक्टोबर्मासे एआइएफएफ-संस्थायाः २०२६ पर्यन्तं विस्तारः दत्तः ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के हस्ताक्षरिते तस्य नूतन-अनुबन्धे विच्छेद-खण्डस्य अभावे एआइएफएफ-संस्थायाः अवशिष्टस्य अनुबन्ध-मूल्यस्य सम्पूर्णं दातव्यं भवति, यत् षड्-कोटि-रूप्यकाणां विशालं भवति

बूट् प्राप्तस्य एकदिनानन्तरं स्टीमैक् इत्यनेन धमकी दत्ता यत् यदि तस्य बकाया बकाया (USD ३६०,०००) १० दिवसेषु न क्लियर् न भवति तर्हि एआइएफएफ-विरुद्धं फीफा-न्यायाधिकरणे मुकदमा दाखिलः करिष्यामि इति

एआइएफएफ इत्यनेन उक्तं यत् यदा २०२३ तमस्य वर्षस्य अक्टोबर् मासे स्टियाम्क् इत्यस्य अनुबन्धः नवीकरणार्थं आगतः तदा उपाध्यक्षस्य एन ए हरिस् इत्यस्य अध्यक्षतायां कोरसमितिः पूर्वमेव मिलित्वा प्रस्तावम् अयच्छत् यत् तस्मै (स्टिमक्) "क. इत्यनेन सह द्विवर्षीयं अनुबन्धं प्रस्तावितं कर्तुं शक्यते जनवरी २०२४ तः USD ३०,००० मासिकवेतनं" दत्तवान् तथा च कानूनीदलं "AIFF अनुकूलेन समाप्तिखण्डेन" अनुबन्धं अन्तिमरूपेण निर्धारयितुं निर्देशं दत्तवान् ।

"निष्पादित-अनुबन्धे फरवरी २०२४-जनवरी २०२५ तः प्रतिमासं ३०,००० अमेरिकीडॉलर् (यथा कोरसमित्या अनुमोदितं) तथा च फरवरी २०२४ (२०२५)-जनवरी २०२६ (उक्तस्य कोरसमित्याः अनुमोदनं विना) प्रतिमासं ४०,००० अमेरिकीडॉलर् यावत् वेतनवृद्धेः प्रावधानं कृतम् अस्ति राशिः)।

"एआईएफएफ-अनुकूल-समाप्ति-खण्ड-प्रवेश-सम्बद्धानां विशिष्ट-निर्देशानाम् अपि अनुसरणं अनुबन्धस्य निष्पादनात् पूर्वं न कृतम्। तथापि कारणात् समाप्त्यर्थं केचन खण्डाः अनुबन्धे एव अवशिष्टाः आसन्" इति एआइएफएफ-संस्थायाः उक्तम् आसीत्