कम्पनी Copilot Pages इति घोषितवती — बहुक्रीडक-AI-सहकार्यस्य कृते डिजाइनं कृतं गतिशीलं, निरन्तरं कैनवासम् । एआइ युगस्य प्रथमं नूतनं डिजिटल आर्टिफैक्ट् अस्ति ।

“द्वितीयं, वयं Microsoft 365 एप्स् मध्ये Copilot इत्यस्य शीघ्रं सुधारं कुर्मः। अस्माकं ग्राहकाः अस्मान् वदन्ति यत् Microsoft Teams इत्यस्मिन् Copilot इत्यनेन सभाः सदायै परिवर्तिताः। वयं Microsoft Excel इत्यस्मिन् उन्नतदत्तांशविश्लेषणस्य, PowerPoint इत्यस्मिन् गतिशीलकथाकथनस्य, Outlook इत्यस्मिन् भवतः इनबॉक्सस्य प्रबन्धनस्य, इत्यादीनां कृते अपि एतादृशं कार्यं कर्तुं उत्साहिताः स्मः” इति AI at Work इत्यस्य Corporate Vice President Jared Spataro अवदत्

माइक्रोसॉफ्ट् इत्यनेन Copilot एजेण्ट् अपि प्रवर्तते स्म, येन उपयोक्तुः पक्षतः व्यावसायिकप्रक्रियाः स्वचालितरूपेण निष्पादयितुं च पूर्वस्मात् अपि सुलभतरं द्रुततरं च अभवत् ।

“वयं सर्वान् नवीनतममाडलं द्रुतगत्या Copilot मध्ये आनयिष्यामः तथा च भवतः निवेशस्य आधारेण उत्पादस्य द्रुतगत्या सुधारं करिष्यामः, नूतनानि क्षमतानि नूतनानि मॉडल् च योजयित्वा, उन्नततर्कसहितं OpenAI o1 सहितम्” इति Spataro अजोडत्

Copilot Pages “क्षणिक AI-जनितसामग्री” गृहीत्वा स्थायित्वं करोति, अतः भवान् तत् सम्पादयितुं, तस्मिन् योजयितुं, अन्यैः सह साझां कर्तुं च शक्नोति ।

भवान् भवतः दलं च Copilot इत्यनेन सह पृष्ठे सहकारिरूपेण कार्यं कर्तुं शक्नोति, सर्वेषां कार्यं वास्तविकसमये दृष्ट्वा Copilot इत्यनेन सह भागीदारवत् पुनरावृत्तिं कर्तुं शक्नोति, भवतः दत्तांशतः, सञ्चिकाभ्यः, जालतः च अधिका सामग्रीं भवतः पृष्ठे योजयितुं शक्नोति

“एतत् सर्वथा नूतनं कार्यप्रतिरूपम् अस्ति-बहुक्रीडक, मानव-ए-आइ-मानव-सहकार्यम्। Microsoft 365 Copilot ग्राहकानाम् कृते Pages अद्यैव प्रसारणं आरभते, सामान्यतया च सितम्बर 2024 तमे वर्षे पश्चात् उपलभ्यते” इति कम्पनी सूचितवती।

आगामिषु सप्ताहेषु कम्पनी ४० कोटिभ्यः अधिकेभ्यः जनानां कृते Copilot Pages अपि आनयिष्यति येषां कृते निःशुल्कं Microsoft Copilot इत्यस्य प्रवेशः अस्ति ।

टेक् दिग्गजः अपि Copilot in Excel with Python इति घोषितवान्, Python इत्यस्य शक्तिं — आँकडाभिः सह कार्यं कर्तुं विश्वस्य लोकप्रियतमासु प्रोग्रामिंगभाषासु अन्यतमम् — Excel इत्यस्मिन् Copilot इत्यनेन सह संयोजितवान्

कोऽपि Copilot इत्यनेन सह पूर्वानुमानं, जोखिमविश्लेषणं, यन्त्रशिक्षणं, जटिलदत्तांशस्य दृश्यीकरणं च इत्यादीनां उन्नतविश्लेषणं कर्तुं कार्यं कर्तुं शक्नोति — सर्वं प्राकृतिकभाषायाः उपयोगेन, कोडिंग् इत्यस्य आवश्यकता नास्ति इति कम्पनी अवदत्

अस्मिन् Copilot एजेण्ट् अपि परिचयः अभवत् — एआइ सहायकाः ये व्यावसायिकप्रक्रियाणां स्वचालितीकरणाय, निष्पादनाय च विनिर्मिताः, मनुष्यैः सह वा मानवैः कृते वा कार्यं कुर्वन्ति ।