नवीदिल्ली/ कोच्चि, एयर इण्डिया एक्स्प्रेस् इत्यनेन मंगलवासरात् आरभ्य ८० तः अधिकानि विमानयानानि रद्दीकृतानि यतः वरिष्ठकेबिन-दलस्य एकः वर्गः टाटा-समूह-स्वामित्वयुक्ते विमानसेवायां कथितस्य दुर्व्यवस्थापनस्य विरोधे रोगी इति सूचनां दत्तवान्, येन देशस्य विभिन्नेषु विमानस्थानकेषु शतशः यात्रिकाः अटन्ति .

एयर इण्डिया एक्स्प्रेस् यात्रिकाः अधिकांशतः गुलराष्ट्रेषु गन्तुं निश्चिताः आसन्, ते केरलस्य विमानस्थानकेषु अन्तिमनिमेषे विमानयानस्य रद्दीकरणस्य विरोधं कृतवन्तः।

तेषु केचन दावान् कृतवन्तः यत् सुरक्षापरीक्षायाः समाप्तेः अनन्तरं रद्दीकरणानां विषये सूचिताः।

बुधवासरे सूत्रेषु उक्तं यत् विमानसेवायां कथितस्य दुर्व्यवस्थापनस्य विरोधार्थं २०० तः अधिकाः केबिनचालकाः टी रोगी इति सूचनां दत्तवन्तः इति विश्वासः अस्ति।

केबिन चालकदलस्य अभावस्य परिणामेण मंगलवासरात् आरभ्य न्यूनातिन्यूनं ८० अधिकानि विमानयानानि रद्दीकृतानि, स्कोरविमानयानानि च विलम्बितानि।

कोच्चि, कालीकट् दिल्ली, बेङ्गलूरु इत्यादिषु विभिन्नेषु विमानस्थानकेषु विमानयानस्य बाधा भवति इति ते अजोडन्।

एयर इण्डिया एक्स्प्रेस् इत्यस्य प्रवक्ता अवदत् यत् विमानसेवा केबी-चालकदलस्य सदस्यैः सह सम्बद्धा अस्ति यत् ते रोगिणां सूचनां दातुं कारणानि अवगन्तुं शक्नुवन्ति तथा च विमानस्य व्यत्ययस्य क्षमायाचनां कुर्वन्ति।

विशेषतः एयरएशिया इण्डिया इति पूर्वं एयरएशिया इण्डिया इति एआइक्स कनेक्ट् इत्यस्य विलीनीकरणस्य प्रक्रियायाः आरम्भस्य अनन्तरं किञ्चित्कालात् न्यून-कोस्-वाहकस्य केबिन-चालकानाम् एकस्य वर्गस्य मध्ये असन्तुष्टिः प्रचलति

विदेशेषु गन्तव्यस्थानेषु अपि विमानयानस्य आकस्मिकं रद्दीकरणस्य कारणेन केषुचित् विमानस्थानकेषु अराजकता अपि अभवत् इति सूत्रेषु उक्तम्।

मार्चमासस्य अन्तिमसप्ताहे आरब्धस्य ग्रीष्मकालीनकार्यक्रमस्य कालखण्डे विमानसेवा प्रतिदिनं ३६० विमानयानानि चालयितुं युक्ता अस्ति।

"अस्माकं केबिन-दलस्य एकः विभागः अन्तिमे निमेषे रोगी इति सूचनां दत्तवान्, लास-रात्रौ आरभ्य, यस्य परिणामेण विमानस्य विलम्बः, रद्दीकरणं च अभवत्।"

एयर इण्डिया एक्स्प्रेस् इत्यस्य प्रवक्ता विज्ञप्तौ उक्तवान् यत्, "यदा वयं एतेषां घटनानां पृष्ठतः कारणानि अवगन्तुं चालकदलेन सह संलग्नाः स्मः तथापि अस्माकं दलाः सक्रियरूपेण एतत् विषयं सम्बोधयन्ति येन अस्माकं अतिथिभ्यः यत् असुविधा भवति तत् न्यूनीकर्तुं शक्यते।

"अप्रत्याशितव्यवधानस्य" कृते ग्राहकानाम् क्षमायाचनां कुर्वन् प्रवक्ता अवदत् यत् रद्दीकरणेन प्रभावितानां कृते पूर्णं धनवापसी o अन्यतिथिं प्रति निःशुल्कं पुनर्निर्धारणं प्रस्तावितं भविष्यति।

गतमासस्य अन्ते एयर इण्डिया एक्स्प्रेस् केबी-दलस्य एकस्य विभागस्य प्रतिनिधित्वेन एकेन संघेन आरोपितं यत् विमानसेवायाः दुर्व्यवस्थापनं क्रियते, कर्मचारिणां व्यवहारे समानतायाः अभावः अस्ति इति।

एयर इण्डिया एक्स्प्रेस् कर्मचारी संघ (AIXEU), एकः पंजीकृतः संघः, यस्य दावान् करोति यत् टी प्रायः 300 केबिन चालकदलस्य सदस्यानां प्रतिनिधित्वं करोति, अधिकतया वरिष्ठाः, अपि आरोपितवान् आसीत् यत् कार्याणां कुप्रबन्धेन कर्मचारिणां मनोबलं प्रभावितम् अस्ति।

एयर इण्डिया एक्स्प्रेस् इत्यत्र एषः विकासः टाटा समूहस्य पूर्णसेवाविवाहकः विस्तारा इत्यस्य पायलट्-दुःखानां साक्षीभूतस्य एकमासस्य अनन्तरम् अभवत्, येन अस्थायीरूपेण १० प्रतिशतं वा प्रतिदिनं २५-३० विमानयानानां क्षमतायां कटौतीं कर्तुं बाध्यता अभवत्

बुधवासरे एयर इण्डिया एक्स्प्रेस् विमानेन कन्नूरतः शारजाहनगरं यावत् द्विजशिशुभिः सह तस्याः पतिना सह गन्तुं युक्ता आसीत्, सा अवदत् यत् सा मे ९ दिनाङ्के कार्ये पुनः सम्मिलितुं न शक्नोति, परन्तु विमानसेवा तस्याः कृते कोच्ची onl on विमानं प्रस्तावयति स्म मे १०।

"मे १० दिनाङ्के यात्रायां किं प्रयोजनं स्यात्? यदि अहं मे ९ दिनाङ्कात् पूर्वं ther न प्राप्नोमि तर्हि मम मालिकः वदिष्यति यत् मा आगच्छतु अहं च मम कार्यं नष्टं करिष्यामि" इति सा th मीडियां प्रति अवदत्।

अद्य अस्माभिः सह उड्डीयमानाः अतिथयः विमानस्थानकं प्रति गमनात् पूर्वं तेषां विमानयानं प्रभावितं वा इति पश्यन्तु इति अनुरोधः क्रियते इति विमानसेवाप्रवक्ता अवदत्।

स्वस्य विमानसेवाव्यापारस्य एकीकरणस्य भागरूपेण टाटासमूहः एयर इण्डी एक्स्प्रेस् तथा एआइक्स कनेक्ट्, तथैव विस्तारा इत्यस्य एयर इण्डिया इत्यनेन सह विलयं कुर्वन् अस्ति ।