नवीदिल्ली, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः शुक्रवासरे कृषिमूलसंरचनाकोषस्य अन्तर्गतं प्रस्तूयमाणानां बङ्कानां व्याजसहायतादावानां निपटनं शीघ्रं कर्तुं जालपुटं प्रारब्धवान् तथा च अस्याः योजनायाः अन्तर्गतं अद्यावधि ४३,००० कोटिरूप्यकाणि स्वीकृतानि इति प्रकाशितवान्।

कृषिविभागेन नाबार्डेन च मिलित्वा एआइएफ-अन्तर्गतं दावानां निपटनं स्वचालितं कर्तुं शीघ्रं च एतत् जालपुटं विकसितम् इति आधिकारिकवक्तव्ये उक्तम्।

विमोचनसमये कृषिराज्यमन्त्री भगीरथचौधरी अपि उपस्थितः आसीत् ।

अवसरं सम्बोधयन् चौहानः अवदत् यत् मोदीसर्वकारः विविधाः उपायाः कृत्वा कृषकाणां आयं वर्धयितुं प्रतिबद्धः अस्ति।

सः अवदत् यत् सस्यानां भण्डारणक्षमतां वर्धयितुं कृषकाणां हानिः न्यूनीकर्तुं च एकलक्षकोटिरूप्यकाणां वित्तपोषणेन एआइएफ-संस्थायाः आरम्भः कृतः।

चौहानः प्रकाशितवान् यत् एआइएफ-अन्तर्गतं ६७,८७१ परियोजनानां कृते २८ जूनपर्यन्तं ४३,००० कोटिरूप्यकाणां निवेशः पूर्वमेव स्वीकृतः अस्ति, तत्र ७२,००० कोटिरूप्यकाणां निवेशः संयोजितः अस्ति।

मन्त्री उक्तवान् यत् ऋणदावानां नवीनतया आरब्धस्य स्वचालनेन एकदिनस्य अन्तः दावानां समये एव निपटनं सुनिश्चितं भविष्यति, अन्यथा हस्तनिर्धारणाय मासाः यावत् समयः अभवत्।

सः अवदत् यत् एतेन कदमेन पारदर्शिता अपि सुनिश्चिता भविष्यति, भ्रष्टपद्धतीनां जाँचः अपि भविष्यति।

चौहानः सूचितवान् यत् स्वचालितप्रणाली पोर्टलद्वारा सटीकपात्रव्याजसहायतागणनायां सहायकं भविष्यति तथा च हस्तप्रक्रियायां सम्भाव्यमानवदोषं परिहरति तथा च दावानां शीघ्रनिपटने अपि सहायकं भविष्यति।

पोर्टलस्य उपयोगः बङ्काः, कृषिविभागस्य केन्द्रीयपरियोजनाप्रबन्धनएककेन (सीपीएमयू), नाबार्ड् च करिष्यन्ति।

ब्याजसहायतादावस्य स्वचालनं ऋणगारण्टीशुल्कदावप्रक्रिया च सटीकव्याजसहायताविमोचनार्थं सर्वकारस्य सहायतां करिष्यति तथा च परिवर्तनसमयं न्यूनीकरिष्यति।

क्रमेण एतेन कृषकाणां कृषि उद्यमिनः च आर्थिकरूपेण सहायता भविष्यति तथा च देशे कृषिविकासाय अधिकानि एतादृशानि परियोजनानि ग्रहीतुं प्रोत्साहनं भविष्यति।

एआइएफ योजना २०२० तमे वर्षे आरब्धा, यस्य उद्देश्यं हानिं न्यूनीकर्तुं, कृषकाणां कृते उत्तममूल्यं साक्षात्कर्तुं, कृषिक्षेत्रे नवीनतां कर्तुं, कृषिमूलसंरचनायाः निर्माणार्थं निवेशान् आकर्षयितुं च कुलव्ययेन एकलक्षकोटिरूप्यकाणां वित्तपोषणेन फसलोत्तरप्रबन्धनमूलसंरचनानां विकासः आसीत् २०२५-२६ पर्यन्तं बङ्कानां वित्तीयसंस्थानां च माध्यमेन ।

योजनायां योजनायाः लाभार्थिभ्यः अधिकतमं ७ वर्षपर्यन्तं २ कोटिरूप्यकाणां ऋणानां कृते ३ प्रतिशतं व्याजसहायतायाः प्रावधानं भवति, तदतिरिक्तं बङ्कैः दत्तस्य ऋणगारण्टीशुल्कस्य प्रतिपूर्तिः अपि भवति

चौहानः देशे सर्वत्र कृषकाणां अनुभवान्, अन्वेषणं, सफलताकथाः च प्रवर्धयितुं समर्पितं भारतीयकृषकाणां स्वरं प्रदर्शयितुं डिजिटलमञ्चरूपेण कार्यं कर्तुं उद्दिष्टं ब्लॉगसाइट् अपि कृषी कथां प्रारब्धवान्।

सः अवदत् यत् भारतीयकृषेः विशाले विविधे च परिदृश्ये प्रायः कृषकाणां स्वराः कथाः च अनावृताः एव तिष्ठन्ति।

"कृषि कथा" इत्यस्य उद्देश्यं व्यापकं विमर्शपूर्णं च कथाकथनस्थानं प्रदातुं वर्तते यत्र भारतस्य कृषिसमुदायस्य आख्यानानि साझां कृत्वा उत्सवं कर्तुं शक्यन्ते।

चौहानः कृषिकथायाः प्रारम्भः अस्माकं कृषकाणां स्वरं स्वीकृत्य प्रवर्धयितुं महत्त्वपूर्णं कदमः इति प्रकाशितवान्।