नवीदिल्ली, अखिलभारतीयफुटबॉलसङ्घः शुक्रवासरे अवदत् यत्, निष्कासितस्य राष्ट्रियप्रशिक्षकस्य इगोर् स्टिमाक् इत्यस्य केषाञ्चन वरिष्ठकार्यकर्तृणां विरुद्धं कष्टप्रहारस्य प्रतिक्रिया आगामिषु ४८ घण्टेषु दास्यति, यतः क्रोएशियादेशीयः एआइएफएफ-अध्यक्षं कल्याणचौबे इत्यस्मै क्रीडां व्याप्तसमस्यानां कृते दोषं दत्तवान् देशः ।

फीफा विश्वकप-क्वालिफायर-क्रीडायाः तृतीय-परिक्रमे न गतः इति कारणेन सोमवासरे स्टीमैक् मुख्यप्रशिक्षकपदं त्यक्तवान् । एकदिनानन्तरं सः एआइएफएफ-सङ्घस्य विरुद्धं फीफा-न्यायाधिकरणे मुकदमान् दास्यति इति अपि धमकीम् अयच्छत् यदि तस्य बकायाबकाशः १० दिवसेषु न मुक्तः भवति ।

शुक्रवासरे स्टीमैक्-संस्थायाः पत्रकारसम्मेलनस्य अनन्तरं प्रकाशितेन वक्तव्ये एआइएफएफ-संस्थायाः कथनमस्ति यत्, “भारतस्य पुरुषदलस्य पूर्वप्रमुखप्रशिक्षकस्य इगोर् स्टीमाक्-महोदयेन अखिलभारतीय-फुटबॉल-सङ्घस्य कार्यकरणसम्बद्धानि मीडिया-माध्यमेषु कतिपयानि टिप्पण्यानि कृतानि इति अस्माकं ध्यानं प्राप्तम्” इति तथा च तस्य केचन वरिष्ठाः अधिकारिणः आगामिषु ४८ घण्टेषु एआइएफएफः अस्मिन् विषये वक्तव्यं प्रकाशयिष्यति।"

स्वस्य दीर्घकालीन-अनलाईन-पत्रकारसम्मेलने स्टीमैक् इत्यनेन उक्तं यत् भारतीय-फुटबॉल-क्रीडा "कारागारे" अस्ति, ततः चौबे-इत्यस्य स्थितिः उत्तरदायी इति च दत्तवान् । स्टीमाक् इत्यनेन अपि उक्तं यत् सः स्वस्य कार्यकाले "असत्यैः, अपूर्णप्रतिज्ञाभिः च क्लिष्टः" अभवत् ।

कल्याणचौबे यथाशीघ्रं एआइएफएफ-क्रीडां त्यक्त्वा गच्छति तथा भारतीय-फुटबॉल-क्रीडायाः कृते उत्तमं भवति इति स्टिमाक् अवदत् ।

२०१९ तमस्य वर्षस्य मार्चमासे तस्य पूर्ववर्ती स्टीफन् कान्स्टन्टिन् इत्यस्य प्रस्थानस्य अनन्तरं स्टीमैक् मुख्यप्रशिक्षकरूपेण नियुक्तः ।किन्तु अस्मिन् मासे प्रारम्भे विश्वकप-क्वालिफायर-क्रीडायाः अन्तिम-द्वितीय-परिक्रमे कतार-विरुद्धे भारतस्य पराजयः अभवत् ततः परं स्टीमैक्-महोदयस्य कार्यकालः समाप्तः

"कल्याणः केवलं लोकप्रियत्वस्य चिन्तां करोति -- अद्यतनमाध्यममेलनानि तत् दर्शयन्ति। भवान् वदति यत् सः राजनेता अस्ति, कोलकातानगरे अपि तं कोऽपि न जानाति। भारतीयपदकक्रीडायाः नेतृत्वाय अस्माकं कश्चन सशक्तः, प्रभावशाली, समर्थनयुक्तः च आवश्यकः" इति स्टीमैक् अवदत्।

"भारतीयपदकक्रीडायाः कल्याणस्य विषये चिन्तनस्य स्थाने सामाजिकमाध्यमेषु क्लिक् वर्धयितुं प्रसिद्धैः क्रीडकैः सह छायाचित्रं ग्रहीतुं च कल्याणस्य प्राथमिकता अस्ति।"

"फुटबॉल-क्रीडा विश्वे सर्वाधिकं लोकप्रियः क्रीडा अस्ति, परन्तु भारतं एकमात्रं स्थानं यत्र फुटबॉल-क्रीडायाः वृद्धिः न भवति" इति सः अपि अवदत् ।