कोलम्बो-नगरस्य राष्ट्रपतिः रणिल-विक्रेमेसिंघे मंगलवासरे अवदत् यत् श्रीलङ्का-देशस्य ऋणपुनर्गठने “पर्याप्तप्रगतिः” प्राप्ता, यया सः अवदत् यत् नगद-अवरोधित-देशस्य कृते स्वस्य दिवालिया-अर्थव्यवस्थां लचील-स्थिर-अर्थव्यवस्थायां परिणतुं बहु आवश्यकं श्वसनस्थानं प्रदत्तम् इति।

सम्यक् कार्यवाहीमार्गस्य देशस्य परिणामी लाभस्य विषये संसदं ज्ञापयन् राष्ट्रपतिः विक्रमसिंघे प्रमुखद्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्झौते विपक्षस्य आलोचनायाः अपि प्रतिकारं कृतवान् तथा च तत्सम्बद्धान् सर्वान् सम्झौतान् दस्तावेजान् च संसदीयपरिषदे प्रस्तुतं कर्तुं प्रतिज्ञातवान्।

२०२२ तमस्य वर्षस्य एप्रिलमासे १९४८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं द्वीपराष्ट्रेण प्रथमवारं सार्वभौमिकं डिफॉल्ट् घोषितम् ।अपूर्ववित्तीयसंकटस्य कारणेन राष्ट्रपतिः रणिलविक्रेमेसिंहस्य पूर्ववर्ती गोताबाया राजापक्षः २०२२ तमे वर्षे नागरिकाशान्तिस्य मध्यं पदं त्यक्तवान्गतसप्ताहे पूर्वं राष्ट्रपतिः विक्रेमेसिन्घे इत्यनेन घोषितं यत् भारतं चीनं च सहितैः द्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्झौताः पेरिस्नगरे जूनमासस्य २६ दिनाङ्के अन्तिमरूपेण निर्धारिताः सन्ति तथा च ऋणग्रस्त अर्थव्यवस्थायां अन्तर्राष्ट्रीयविश्वासं वर्धयितुं “महत्त्वपूर्णं माइलस्टोन्” इति वर्णितवान्।

मंगलवासरे संसदे विशेषवक्तव्यं दत्त्वा विक्रमसिंघे अवदत् यत् – “श्रीलङ्कादेशस्य बाह्यऋणं अधुना कुलम् ३७ अरब डॉलरं भवति, यस्मिन् द्विपक्षीयऋणरूपेण १०.६ अरब डॉलरं बहुपक्षीयऋणरूपेण ११.७ अरब डॉलरं च अन्तर्भवति वाणिज्यिकऋणं १४.७ अब्ज अमेरिकीडॉलर् अस्ति, यस्मात् १२.५ अब्ज डॉलरं सार्वभौमबन्धनेषु अस्ति” इति ।

ऋणपुनर्गठनस्य उद्देश्यं ऋणं स्थायित्वं करणीयम्, लोकसेवानां कृते धनं मुक्तं भवति इति विक्रेमेसिन्घः अवदत्, यः वित्तमन्त्रीरूपेण अपि विभागं धारयति।“अयं तु महत्त्वपूर्णः क्षणः अपव्ययः न कर्तव्यः । एतत् श्वसनस्थानं अपव्ययितव्यं न भवेत्” इति समाचारपत्रेण NewsFirst.lk इति तस्य उद्धृत्य उक्तम्।

“पूर्वं श्रीलङ्कायाः ​​आर्थिकवृद्धौ अव्यापारिकक्षेत्रस्य आधिपत्यं आसीत् । अस्मिन् काले विशेषतः युद्धोत्तरकाले अर्थव्यवस्थायाः विस्तारः अभवत् किन्तु सकलराष्ट्रीयउत्पादस्य भागरूपेण करराजस्वस्य निर्यातस्य च न्यूनता अभवत् । ऋणस्य सेवां कर्तुं क्षमता निरन्तरं न्यूनीभवति स्म ।

"प्रवृत्तिं विपर्ययितुं अस्माभिः श्रीलङ्कादेशं अर्थव्यवस्थायां परिवर्तनीयम्, यत्र वृद्धिः अऋणेन विदेशीयविनिमयप्रवाहस्य निर्माणेन चालिता भवति" इति पोर्टल् तस्य उद्धृत्य उक्तवान्राष्ट्रपतिः अवदत् यत् श्रीलङ्कादेशेन इदानीं प्रतिवर्षं न्यूनातिन्यूनं सप्तप्रतिशतम् सकलराष्ट्रीयउत्पादस्य उच्चवृद्धिप्रक्षेपवक्रता अनुसरणीया, महत्त्वाकांक्षी चेदपि एतत् लक्ष्यं साध्यं भवति, यथा वियतनामसदृशैः राष्ट्रैः प्रदर्शितम्।

सप्तप्रतिशतवृद्धेः दशकद्वयं प्राप्तुं श्रीलङ्कादेशस्य सकलराष्ट्रीयउत्पादः प्रायः ८५ अरब डॉलरतः प्रायः ३५० अरब डॉलरपर्यन्तं चतुर्गुणं कर्तुं शक्नोति इति विक्रेमेसिंघे अवदत्।

ऋणपुनर्गठनस्य विपक्षस्य आलोचनां “अशुद्धा” इति खण्डयन् विक्रेमेसिन्घे तर्कयति स्म यत्, “कोऽपि द्विपक्षीयऋणदाता मूलधनराशिं न्यूनीकर्तुं सहमतः न भविष्यति अपि तु विस्तारितायाः पुनर्भुक्तिकालस्य, अनुग्रहकालस्य, न्यूनव्याजदरस्य च माध्यमेन रियायतानाम् अनुमतिः भवति” इति ।राष्ट्रपतिः अवदत् यत् द्विपक्षीयऋणदातृभिः सह सम्झौतेषु २०२८ पर्यन्तं मूलधनपुनर्भुक्तिं विस्तारयितुं, व्याजदराणि २.१ प्रतिशतात् न्यूनानि स्थापयितुं, २०४३ पर्यन्तं पूर्णऋणविनिवेशस्य अनुग्रहकालस्य विस्तारः च अन्तर्भवति।

राष्ट्रपतिः विक्रेमेसिन्घे उक्तवान् यत् सः ऋणपुनर्गठनसम्बद्धानि सर्वाणि सम्झौतानि दस्तावेजानि च संसदस्य लोकवित्तसमित्याः समक्षं प्रस्तौति, तस्मिन् विषये सम्यक् जाँचस्य, व्यापकं ध्यानस्य च आवश्यकतायां बलं दत्त्वा इति तस्य कार्यालयेन एक्स इत्यत्र प्रकाशितम्।

“देशः अधुना विदेशीयऋणं सुरक्षितुं समर्थः अस्ति, विदेशीयवित्तपोषणस्य अभावात् मध्यमार्गे स्थगितानां परियोजनानां पुनः आरम्भं कर्तुं च समर्थः अस्ति” इति विक्रेमेसिंघे अवदत्“यद्यपि केचन तर्कयन्ति यत् ऋणपुनर्गठनं निरर्थकं यतः ऋणमूल्याङ्कनं न सुधरितम्, तथापि राष्ट्रपतिना एतत् अशुद्धम् इति उक्तं, अन्तर्राष्ट्रीयवित्तीयसंस्थाः ऋणपुनर्गठनप्रक्रियायाः सफलतायाः आधारेण तस्य आर्थिकसूचकानाम् आधारेण ऋणमूल्याङ्कनस्य सुधारणाय कार्यं कुर्वन्ति इति च” राष्ट्रपतिः मीडिया विभागः X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत्।

“ऋणपुनर्गठनविषये कृतसम्झौतानां आधारेण मुख्यऋणराशिस्य पुनर्भुक्तिः क्रमेण वर्धयितुं शक्यते, तस्मात् ऋणसेवाव्ययः स्थगितः भवति राष्ट्रपतिः रणिल विक्रेमेसिंहः उल्लेखितवान् यत् श्रीलङ्कादेशे ५० लक्षं अमेरिकीडॉलर् ऋणसेवा अवशिष्टा भविष्यति” इति एक्स इत्यत्र अजोडत्।

तस्मिन् काले भारतेन, बाङ्गलादेशेन च दत्तस्य अल्पकालीनऋणसहायतायाः अपि राष्ट्रपतिः स्वीकृतवान् । “तस्मिन् स्तरे अस्माकं साहाय्यं कृतं मित्रराष्ट्रद्वयेन -- भारतेन बाङ्गलादेशेन च -- ये अस्मान् अल्पकालीनऋणसहायतां दत्तवन्तः । अन्यस्य कस्यापि देशस्य दीर्घकालीनऋणस्य विस्तारस्य अनुमतिः नासीत्” इति सः अवदत् ।राष्ट्रपतिः स्वभाषणे ऋणपुनर्गठनस्य विषये भारतेन, जापानेन, फ्रान्सेन, चीनस्य एक्जिमबैङ्केन च सहअध्यक्षतायाः आधिकारिकऋणदातृसमित्या सह कृतानां सम्झौतानां विशिष्टविवरणं अपि प्रकाशितवान् तथा च टिप्पणीं कृतवान् यत् सम्झौतेषु मूलधनपुनर्दानस्य अनुग्रहकालः अन्तर्भवति, या यावत् यावत् विस्तारिता अस्ति २०२८ तमे वर्षे ।

“व्याजदराणि २.१ प्रतिशतं वा तस्मात् न्यूनानि वा स्थापितानि सन्ति तथा च पूर्णऋणस्य परिशोधनस्य अनुग्रहकालः २०४३ पर्यन्तं विस्तारितः” इति सः उद्धृतवान् इति समाचारपत्रेण Adaderana.lk इत्यनेन उक्तम्।

विक्रमसिंहस्य वक्तव्यस्य अनन्तरं मुख्यविपक्षनेता सजिथप्रेमदासः पुनः अवदत् यत् ऋणपुनर्गठनप्रक्रियायां सर्वोत्तमसम्भवं सौदान् प्राप्तुं सर्वकारः असफलः अभवत्।परन्तु संसदे कृतानां सम्झौतानां विषये पारदर्शितायाः अभावस्य विरोधं कृत्वा विपक्षस्य सदस्याः स्थगिताः अभवन्