गुरुवासरे जेलेन्स्की इत्यनेन दैनिकं भिडियो सम्बोधने उक्तं यत्, युक्रेनदेशे सौर-उत्पादनस्य ऊर्जा-सञ्चय-प्रणालीनां च स्थापनां प्रोत्साहयितुं तत्क्षणमेव कार्यक्रमं प्रस्तुतुं सर्वकाराय कार्यं दत्तम् अस्ति।

योजनानुसारं सौरपटलं स्थापयन्तः नागरिकाः व्याजमुक्तं ऋणं प्राप्तुं शक्नुवन्ति।

राष्ट्रपतिः अवदत् यत् रूसदेशेन प्रचलति आक्रमणेभ्यः ऊर्जासुविधानां रक्षणार्थं उपायाः कृताः, रक्षात्मकसंरचनानां समाप्त्यर्थं च विशिष्टाः समयसीमाः स्थापिताः।

ज़ेलेन्स्की इत्यनेन विकेन्द्रीकृत ऊर्जा-आपूर्तिं कर्तुं अधिकानि सुविधानि निर्मातुं प्रतिज्ञा कृता यत् प्रशासनस्य तथा च महत्त्वपूर्ण-मूलभूत-भवनानां विद्युत्-विच्छेदस्य समये वैकल्पिक-ऊर्जा-स्रोतः भवति इति सुनिश्चितं भवति

युक्रेनदेशः वर्षद्वयाधिकं यावत् पूर्णरूपेण रूसी-आक्रमणस्य विरुद्धं स्वस्य रक्षणं कुर्वन् अस्ति ।

आधिकारिकाः आँकडा: दर्शयन्ति यत् युक्रेनस्य ऊर्जा-उत्पादनक्षमतायाः प्रायः आर्धं भागं नष्टं जातम्, यतः रूसी-देशस्य यूक्रेन-देशस्य ऊर्जा-सुविधासु ड्रोन्-क्षेपणास्त्र-इत्यनेन व्यवस्थितरूपेण आक्रमणानि अभवन्

ऊर्जायाः कठोरराशनं, दैनिकविद्युत्कटनं च कार्यान्वितं, शिशिरे स्थितिः अधिका भवति इति चिन्ता ।



int/khz इति