मुरादाबाद (उत्तरप्रदेश), सोमवासरे अत्रत्याः निजीविश्वविद्यालयात् २७ वर्षीयस्य सहायकप्रोफेसरस्य शवः "कण्ठे छूरीचिह्नैः" सह बरामदः इति पुलिसैः उक्तम्।

पुलिसेन उक्तं यत् प्राइमा फेसी आत्महत्यायाः प्रकरणं दृश्यते इति ते अवदन्।

दिल्लीमार्गे स्थितस्य तीरथंकरमहावीरविश्वविद्यालयस्य (टीएमयू) विकृतिविज्ञानविभागे सहायकप्रोफेसररूपेण कार्यं कुर्वत्याः डॉ. अदितिमेहरोत्रा ​​(२७) इत्यस्याः शवः अतिथिगृहस्य एकस्मिन् कक्षे मृतः प्राप्तः, पुलिस अधीक्षकः अखिलेशः भदोरिया ।

घटनायाः सूचनां प्राप्य पुलिसैः तत्स्थानं प्राप्य शवः स्वस्य निग्रहे गृहीतः इति भदोरिया अवदत्, तस्याः कण्ठे छूरीचिह्नानि सन्ति इति च अवदत्।

सः अवदत् यत् पश्चात् शवस्य मृत्योः परीक्षणार्थं प्रेषितः, परिवाराय च सूचितम्।

प्रारम्भिक अन्वेषणेन ज्ञायते यत् एषः आत्महत्यायाः प्रकरणः अस्ति किन्तु मृत्योः वास्तविकं कारणं मृत्योः पश्चात् एव पुष्टिः कर्तुं शक्यते इति भदोरिया अवदत्।

न्यायिकदलः स्थलात् एव प्रमाणानि संग्रहयति इति सः अवदत्।

हरियाणादेशस्य रेवाड़ीमण्डलस्य निवासी मेहरोत्रा ​​अस्मिन् वर्षे जूनमासस्य १६ दिनाङ्के विश्वविद्यालये सम्मिलितवती, ततः परं सा परिसरे अतिथिगृहे एव तिष्ठति इति पुलिसैः उक्तम्।

मेहरोत्रस्य मृत्योः समाचारं श्रुत्वा परिवारः रेवारीतः मुरादाबादं प्राप्तवान् ।

तस्याः पिता डॉ नवनीत मेहरोत्रा ​​अवदत् यत् सः गतरात्रौ तां फ़ोनं कृतवान् परन्तु सा न आह्वानं प्राप्तवती न च पुनः आहूतवती।

वरिष्ठ पुलिस अधीक्षक सतपाल अन्तिल भी स्थान पर पहुंचे। अस्मिन् विषये अग्रे अन्वेषणं प्रचलति इति अधिकारिणः अवदन्।