नोएडा (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य नोएडानगरस्य सेक्टर्-१२९ इत्यत्र पुलिसैः सह मुठभेड़स्य अनन्तरं शुक्रवासरे रात्रौ कुख्यातस्य अन्तरराज्यीयस्य 'थक ठाक्'-समूहस्य सदस्यद्वयं गृहीतम् इति अधिकारिणः अवदन्।

तेषां मध्ये एकः मोटरसाइकिलः, अवैधरूपेण .३१५ बोरयुक्तौ स्थानीयनिर्मितपिस्तौलद्वयं, त्रीणि जीवितानि कारतूसानि, द्वौ व्ययितकार्टुजौ, अष्टौ लोहगोलेन सह एकः गुलेलः, एकः लैपटॉपः तस्य पुटं च, द्वौ दूरभाषौ, द्वौ हेल्मेट्, २,९१६ रुप्यकाणि च नगदरूपेण अपि बरामदं कृतम् कब्जा इति अधिकारिणः अवदन्।

पुलिस-अनुसारं गुलशान-मॉल-समीपे नोएडा-एक्सप्रेस्-वे-पुलिस-द्वारा नियमित-परीक्षायाः समये अधिकारिणः मार्गस्य गलत्-पार्श्वाद् आगच्छन्तौ मोटरसाइकिल-सवारौ द्वौ व्यक्तिं दृष्टवन्तौ।

यदा स्थगितुं संकेतः दत्तः तदा संदिग्धाः सेक्टर् १६८ इत्यस्य द्विगुणसेवामार्गं प्रति पलायनस्य प्रयासं कृतवन्तः ।किमपि शङ्कितं ज्ञात्वा पुलिसैः तेषां अनुसरणं कृतम्

यदा पुलिसाः निमीलन्ते स्म तदा पिलियन् सवारः वधस्य अभिप्रायेन अधिकारिणां उपरि गोलीं कृतवान् । आत्मरक्षणार्थं पुलिसैः अग्निः प्रत्यागत्य शङ्किताः घातिताः अभवन् ।

"तेषां पहिचानं दक्षिणदिल्लीनगरस्य गोविन्दपुरीनगरस्य निवासी दीपकचौहान उर्फ ​​निखिलः, हापुरमण्डलस्य धौलानाग्रामस्य निवासी तरुणसक्सेना उर्फ ​​तन्नु च इति ज्ञातम्। ते 'ठक् ठक्'-समूहस्य सदस्याः सन्ति। शस्त्राणि, लैपटॉपं च अभवत् तेभ्यः पुनः प्राप्ताः" इति अतिरिक्त-डीसीपी मनीषमिश्रः अवदत्।

"तेषां चिकित्सायाम् एकं चिकित्सालयं नीतम्। अन्येषां समूहस्य सदस्यानां ग्रहणार्थं पृथक् पृथक् दलाः निर्मिताः सन्ति" इति अतिरिक्त-डीसीपी अजोडत्।

नोएडा-एक्सप्रेस्वे-पुलिस-अधिकारिणः अवदन् यत् अभियुक्ताः प्रकटितवन्तः यत् ते निरुद्धानि काराः लक्ष्यं कृत्वा, गोफनैः, लोहगोलेन च खिडकयः भग्नाः कृत्वा लैपटॉप्, बैग्स्, बटुकाः इत्यादीनि बहुमूल्यवस्तूनि चोरयन्ति इति।

तेषां आपराधिक-इतिहासस्य अन्यविवरणानां च उद्घाटनार्थं अग्रे अन्वेषणं प्रचलति इति ते अपि अवदन्।