पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जून २८ : उरावी टी एण्ड वेज लैम्प्स लिमिटेड (एनएसई कोड: उरावी, बीएसई कोड: ५४३९३०), गरमागरम तथा वेज-आधारित मोटर वाहन दीपस्य प्रमुखनिर्मातृषु आपूर्तिकर्तासु च एकः, स्वस्य... एसकेएल (इण्डिया) प्राइवेट् लिमिटेड् ("एसकेएल इण्डिया") इत्यस्य ५५% पर्यन्तं भागानां द्वितीयक-अधिग्रहणद्वारा, एकस्मिन् वा अधिकेषु भागेषु अधिग्रहणस्य निर्णयः । अस्य अधिग्रहणस्य कुलविचारः २०.१ कोटिरूप्यकाणि यावत् अस्ति, यत् एसकेएल इण्डिया ("विक्रेतारः") विद्यमानप्रवर्तकानाम् कृते प्रदत्तं भविष्यति ।

प्रथमे खण्डे कम्पनी ४३.९१% पर्यन्तं भागं प्राप्स्यति, तदनन्तरं द्वितीयखण्डे अतिरिक्तं ६.१% भागं प्राप्स्यति । शेषभागः अनन्तरं खण्डेषु प्राप्तुं शक्यते । एतत् सामरिकं कदमः कम्पनीयाः विपण्यस्थानं सुदृढं कर्तुं उद्योगे तस्याः पदचिह्नस्य विस्तारं च उद्दिश्यते।

एसकेएल (भारत) प्राइवेट् लिमिटेड् पावर सिस्टम्स्, एसोसिएटेड् इक्विपमेंट्स् तथा विशेषप्रयोजनरक्षा उपकरणानां डिजाइनं निर्माणं च कुर्वन् अस्ति । एतेन सामरिक-अधिग्रहणेन उरावी रक्षाक्षेत्रे उद्यमं करिष्यति। एसकेएल इण्डिया स्वस्य उद्योगे एकः स्थापितः खिलाडी अस्ति यः उचितमूल्याङ्कने अधिग्रहणाय उपलभ्यते।

इदं अधिग्रहणं कम्पनीयाः दीर्घकालीनवृद्धिरणनीत्या सह सङ्गतं भवति तथा च तस्याः हितधारकाणां कृते वर्धितं मूल्यं प्रदातुं प्रतिबद्धतायाः सह सङ्गतं भवति।

अधिग्रहणस्य विषये टिप्पणीं कुर्वन् प्रबन्धनिदेशकः मुख्यकार्यकारी च निराजगडामहोदयः अवदत् यत्, "उरावी टी एण्ड् वेज लैम्प्स् लिमिटेड् इत्यस्य एसकेएल (इण्डिया) प्राइवेट् लिमिटेड् इत्यस्मिन् बहुमतस्य सहभागितायाः रणनीतिक-अधिग्रहणस्य घोषणां कुर्वन् अहं रोमाञ्चितः अस्मि। एतत् अधिग्रहणं अस्माकं कृते महत्त्वपूर्णं मीलपत्थरं चिह्नयति विकासयात्राम् अकुर्वत् तथा च अस्माकं विपण्यां उपस्थितिं वर्धयितुं अस्माकं उत्पादप्रस्तावानां विस्तारं कर्तुं च अस्माकं दीर्घकालीनदृष्ट्या सम्यक् संरेखणं करोति एसकेएल भारतस्य विशेषज्ञतायाः क्षमतायाश्च लाभं गृहीत्वा वयं अस्माकं हितधारकाणां कृते अधिकं मूल्यं चालयितुं तथा च उद्योगे अस्माकं प्रतिस्पर्धात्मकं धारं सुदृढं कर्तुं लक्ष्यं कुर्मः निर्विघ्नसमायोजनाय प्रतिबद्धाः सन्ति तथा च एषा साझेदारी यत् समन्वयं आनयिष्यति तस्य प्रतीक्षां कुर्वन्ति।"