अहमदाबाद, गुजरात इन्टरनेशनल फाइनेंस टेक-सिटी (GIFT City) in गांधीनगर इत्यनेन आर्थिकवृद्धिं चालयितुं, उद्यमशीलतायाः माध्यमेन रोजगारस्य अवसरान् सृजितुं, देशे च सुदृढव्यापारपारिस्थितिकीतन्त्रस्य सुविधां कर्तुं TiE, Inc.(पूर्वं The Indus Entrepreneurs इति नाम्ना प्रसिद्धम्) इत्यनेन सह सहकार्यं कृतम् अस्ति, आधिकारिकविज्ञप्तिपत्रे उक्तम्।

अस्मिन् विषये मंगलवासरे गुजरात-अन्तर्राष्ट्रीय-वित्त-टेक-सिटी-कम्पनी-लिमिटेड् (GIFTCL) तथा TiE -- उद्यमशीलतां पोषयितुं समर्पितं वैश्विकं गैर-लाभकारीं संस्थां, संजालं च - मध्ये सहमतिपत्रे हस्ताक्षरं कृतम् |.

एमओयू इत्यस्य अन्तर्गतं GIFTCL तथा TiE इत्येतयोः मध्ये नवीनतां प्रवर्धयितुं, निवेशं आकर्षयितुं, GIFT City इत्यस्य माध्यमेन भारते व्यवसायानां कृते सक्षमीकरणीयं वातावरणं निर्मातुं च सहकारिरूपरेखा स्थापिता भविष्यति इति विज्ञप्तिः।

भारतस्य एकमात्रस्य अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रस्य (IFSC) GIFT City इत्यस्य विज्ञप्तौ उक्तं यत् एषा साझेदारी आर्थिकवृद्धिं चालयितुं महत्त्वपूर्णान् रोजगारस्य अवसरान् प्रदातुं च प्रयतते।

समझौता ज्ञापनस्य अन्तर्गतं सहकार्यस्य क्षेत्रेषु TiE सदस्यानां पोर्टफोलियो कम्पनीनां च कृते GIFT City इत्यस्य प्राधान्यगन्तव्यस्थानरूपेण सुविधाकरणं, नियामकमार्गदर्शनं सल्लाहकारसमर्थनं च प्रदातुं, आवश्यकानि अनुमोदनानि, अनुज्ञापत्राणि, स्थानविनियोगं च प्राप्तुं सहायता, GIFT City इत्यस्य विश्वस्तरीयमूलसंरचनायाः प्रवेशं च प्रदातुं च अन्तर्भवति सुविधाः इति उक्तम्।

उभयपक्षः संयुक्तप्रचार-ब्राण्डिंग-क्रियाकलापयोः अपि संलग्नः भविष्यति, अध्ययन-शोध-प्रकाशनयोः सहकार्यं करिष्यति, भारतीय-बाजारे रुचिं विद्यमानानाम् उद्यमिनः निवेशकानां च लक्ष्यं कृत्वा प्रसार-कार्यक्रमं च करिष्यति |.

एषा समितिः समये समये प्रगतेः चर्चां कर्तुं, आव्हानानां सम्बोधनाय, नूतनानां अवसरानां अन्वेषणार्थं च मिलति। GIFT City इत्यत्र वार्षिकं उद्यमशीलता शिखरसम्मेलनं अपि आयोजितं भविष्यति यस्मिन् बृहत्तरं TiE संजालं सम्मिलितं भविष्यति।

GIFT City MD and Group CEO Tapan Ray इत्यनेन उक्तं यत्, "उद्यमक्षेत्रे वैश्विकनेतृत्वेन TiE इत्यनेन सह साझेदारी कृत्वा वयं हर्षिताः स्मः। एतत् सहकार्यं अस्मान् GIFT City इत्यत्र शीर्षस्तरीय उद्यमिनः व्यवसायान् च आकर्षयितुं समर्थं करिष्यति, येन अग्रणीवित्तीयरूपेण अस्माकं स्थितिः अधिकं ठोसरूपेण भविष्यति तथा प्रौद्योगिकीसेवाकेन्द्रम्।"