मुम्बई, शिवसेना (यूबीटी) प्रमुखः उद्धव ठाकरे गुरुवासरे महाराष्ट्रे भाजपा-नेतृत्वेन केन्द्रं शासक-महायुतिं च स्वाइप् कृत्वा, अयोध्याराममन्दिरस्य NEET इत्यस्मिन् कथिता अनियमिततायाः, जलस्य प्रवाहस्य च सन्दर्भः इति उक्तवान्।

अत्र पत्रकारसम्मेलनं सम्बोधयन् सः गुरुवासरे आरब्धस्य राज्यविधायिकायाः ​​मानसूनसत्रं मुख्यमन्त्री एकनाथशिण्डे नेतृत्वे सर्वकारस्य “प्रेषण”सत्रम् इति अपि उक्तवान्। अस्मिन् वर्षे अन्ते निर्धारितस्य विधानसभानिर्वाचनात् पूर्वं कृषिऋणं माफं कर्तुं सः आग्रहं कृतवान्।

ततः पूर्वं सेना (यूबीटी), काङ्ग्रेस, एनसीपी (एसपी) च समाविष्टाः महाविकासाघादी (एमवीए) इत्यस्य विधायकाः विधायिकासङ्कुलस्य परिसरे नीट् परीक्षायाः विषये सर्वकारस्य विरुद्धं नारां प्रकटितवन्तः।

ठाकरे इत्यनेन NEET इत्यस्य विषये पङ्क्तिः, रामजन्मभूमिमन्दिरस्य मुख्यपुरोहितस्य आचार्यसत्येन्द्रदासस्य अयोध्यातीर्थे जलस्य लीकेजस्य विषये हाले एव दत्तस्य वक्तव्यस्य विषये च केन्द्रं राज्यसर्वकारं च लक्ष्यं कृतवान्।

“केन्द्रं राज्यं च लीकेजसर्वकारः अस्ति यतोहि परीक्षापत्राणि (NEET) लीक् कृताः, राममन्दिरस्य अभयारण्ये लीकेजः अपि अस्ति। तेषां लज्जा नास्ति” इति सः अवदत्।

पूर्वमुख्यमन्त्री विधानसभानिर्वाचनात् पूर्वं कृषिऋणानां माफी अपि आग्रहं कृतवान् ।

“तत्क्षणमेव कृषिऋणानां पूर्णमाफी भवेत्, राज्यनिर्वाचनात् पूर्वं एतत् कार्यान्वितं भवेत्” इति ठाकरे अवदत्।

ठाकरे इत्यनेन उक्तं यत् विगतवर्षद्वये राज्ये ६२५० कृषकाः मृताः। जनवरी-मासस्य प्रथमदिनात् एव १०४६ कृषकाः आत्महत्याम् अकरोत् इति सः अवदत् ।

कृषकाणां कृते घोषितं १०,०२० कोटिरूप्यकाणां साहाय्यम् अद्यापि मुक्तं नास्ति इति अपि सः अवदत्।

ठाकरे भाजपानेतृत्वेन केन्द्रे देशे जलदुःखानां विषये असंवेदनशीलः इति आरोपं कृतवान्।

शुक्रवासरे प्रस्तुतस्य राज्यस्य बजटस्य पूर्वं ठाकरे इत्यनेन उक्तं यत् बजटे “आश्वासनानां वर्षा” भविष्यति, परन्तु विगतवर्षद्वये सर्वकारेण पूर्णप्रतिज्ञानां विषये श्वेतपत्रमपि प्रस्तुतव्यम्।

मध्यप्रदेशस्य ‘लाडली बेहना’ कार्यक्रमस्य पङ्क्तौ राज्यं महिलानां कृते योजनां प्रारभ्यते इति समाचारेषु ठाकरे इत्यनेन उक्तं यत् राज्ये वर्धमानं बेरोजगारीम् अवलोक्य पुरुषाणां कृते अपि एतादृशी एव उपक्रमः प्रारभ्यते।

सः स्वपक्षस्य विधानपरिषदः सदस्यस्य अनिलपरबस्य मराठीभाषिणां कृते मुम्बईनगरे नूतनासु आवासीयपरियोजनासु ५० प्रतिशतं गृहाणि आरक्षितुं माङ्गल्याः अपि समर्थनं कृतवान्। परबः महानगरे तेषां संख्या न्यूनीभवति इति दावान् कृतवान् आसीत् ।

सामाजिकमाध्यमेषु बहु ध्यानं आकर्षयति स्म राज्यस्य विधायिकाभवने लिफ्ट् मध्ये उपसीएम देवेन्द्र फडणविस् इत्यनेन सह संयोगेन मिलनस्य विषये सः तत् “मात्रं संयोगः” इति उक्तवान् एषा “अनौपचारिकसमागमः” आसीत् इति सः अवदत् ।

सद्यः समाप्ते लोकसभानिर्वाचने सेना (यूबीटी) तस्य भागिनौ काङ्ग्रेस-एनसीपी (एसपी) च राज्यस्य ४८ आसनेषु ३० आसनानि गृहीत्वा उत्तमं प्रदर्शनं कृतवन्तौ। अनेन विधानसभानिर्वाचनात् पूर्वं नूतनानां राजनैतिकसंयोजनानां विषये अनुमानं कृतम् अस्ति ।