बिश्केक् (किर्गिस्तान), युवा मल्लयुद्धे उदित् पुरुषाणां मुक्त-शैल्या ५७ किलोग्राम-अन्तिम-क्रीडायां आक्रमणं कृत्वा वरिष्ठ-एशिया-चैम्पियनशिप्-क्रीडायां प्रथम-उपाधिं प्राप्तुं स्वं प्रतिस्पर्धां कृतवान्, अन्ये त्रयः भारतीयाः अत्र गुरुवासरे कांस्य-पदक-प्ले-अफ्-क्रीडायां प्राप्तवन्तः।

वर्तमान U20 एशियाई विजेता उदितः सुनिश्चितवान् यत् th वर्गे देशस्य उत्तमः अभिलेखः, यस्मिन् विगतकेषु वर्षेषु रवि दहिया, आमा सेहरावत इत्यादयः केचन सिद्धाः प्रदर्शनाः सन्ति, सः निरन्तरं वर्तते।

भारतेन ओलम्पिक-रजतपदकविजेता रवि (२०२०, २०२१, २०२२) अमन (२०२३) च माध्यमेन ५७ किलोग्राम-विभागे क्रमशः चत्वारि एशिया-उपाधिः प्राप्ता ।

वरिष्ठस्तरस्य उदितस्य द्वितीयं पदकं भविष्यति, यतः सः २०२२ तमे वर्षे ट्यूनीशियादेशे th UWW Ranking Series इवेण्ट् इत्यत्र रजतपदकं प्राप्तवान् ।

उदितस्य कृते कठिनः उद्घाटनयुद्धः आसीत्, यः इब्राहिम महदी खरी इत्यस्य विरुद्धं आसीत् बु भारतीयः स्वस्य ईरानी प्रतिद्वन्द्वी १०-८ इति निकटविजयेन अतीतः।

तस्य अनन्तरं सः स्थानीयप्रियस्य अल्माज् स्मन्बेकोवस्य विरुद्धं ६-४ इति स्कोरेन विजयं प्राप्य सेमीफाइनल्-क्रीडायां कोरियादेशस्य कुम ह्योक् किम इत्यस्य विरुद्धं ४-३ इति स्कोरेन पराजितवान् ।

उदित् प्रथमस्य अवधिस्य अन्ते किमस्य नेतृत्वं कृत्वा टेकडाउन-चरणेन २-१ इति स्कोरेन कृतवान् तथा च ३- इति कृतवान् यदा कोरियादेशीयः क्रियाकलापघटिकायां स्थापितः आसीत् ।

परन्तु कोरियादेशः 'एक्सपोजर'-चरणं कृत्वा ३-३ इति स्कोरं कृतवान् । उदित् एकेन विपर्ययेन bac अग्रतां गृहीतवान् तथा च कोरियादेशस्य कठोरचुनौत्यं निवारितवान् यत् सः अन्तिमपक्षे स्टोरं कर्तुं शक्नोति, यत्र सः जापानस्य केन्टो युमिया इत्यनेन सह मिलति।

परीक्षणेषु बजरङ्गपुनियां पराजितवान् रोहितकुमारः (६५किलोग्रामः) अभिमन्यो (७०किलोग्रामः) विक्की (९७किलोग्रामः) च स्वस्व सेमीफाइनल्-क्रीडासु हारयित्वा कांस्यपदकार्थं युद्धं करिष्यन्ति।

परविन्दरसिंहः एकमात्रः भारतीयः मल्लः आसीत् यः गुरुवासरे पदकपरिक्रमे प्रवेशं कर्तुं न शक्तवान् यतः सः ७९ किलोग्रामस्पर्धायां योग्यतायां जापानस्य र्युनोसुके कामिया इत्यनेन सह ०-३ इति स्कोरेन पराजितः अभवत्।