जयपुर, राजस्थानस्य उदयपुरनगरे मंगलवासरे शस्त्रगोलाबारूदव्यापारिणः दुकाने विस्फोटे द्वौ पुरुषौ मृतौ इति पुलिसेन उक्तम्।

उदयपुरस्य पुलिस अधीक्षकः योगेशगोयलः अवदत् यत् एषा दुकानं अनुज्ञापत्रं प्राप्ता अस्ति तथा च सा लघुद्विमहलभवनस्य प्रथमतलस्य उपरि स्थिता अस्ति।

सः अवदत् यत् प्रथमतलं प्रति गच्छन्तीषु सोपानेषु विस्फोटः अभवत् तथा च दुकानस्य स्वामी राजेन्द्रः अन्यः च पुरुषः सम्भवतः अंशकालिकः कार्यकर्ता च स्थले एव मृतः।

विस्फोटेन राजेन्द्रः प्रायः ३० पादपर्यन्तं क्षिप्तः, तस्य विकृतशरीरं मार्गस्य पारं अवतरत् इति पुलिसैः उक्तम्।

"सोपानस्य समीपे विकीर्णाः अनेकाः कारतूसाः प्राप्ताः। विस्फोटः कथं जातः इति तत्क्षणं न ज्ञायते। एफएसएल-सङ्घस्य दलं प्रमाणसङ्ग्रहार्थं तत्र प्राप्तम् अस्ति" इति गोयल् अवदत्।

सः अवदत् यत् द्वितीयस्य पीडितस्य परिचयः निश्चयः क्रियते।

अस्याः घटनायाः कारणात् क्षेत्रे आतङ्कः उत्पन्नः इति पुलिसैः अपि उक्तम्।