पुणे (महाराष्ट्र) [भारत], महाराष्ट्रप्रीमियरलीगस्य द्वितीयं क्रमशः अन्तिमपक्षं प्राप्त्वा रत्नागिरीजेट्स्-क्लबस्य कप्तानः अजीम काजी स्वस्य भावनां प्रकटितवान् यत् दलं मेलस्य विषये प्रसन्नं उत्साहं च अनुभवति।

एमपीएल-विजेतारः रक्षकाः रत्नागिरी-जेट्स्-क्लबः एमपीएल-२०२४-क्रीडायाः प्रथम-क्वालिफायर-क्रीडायां ईगल-नाशिक-टाइटन्स्-क्लबं षट्-विकेटैः पराजितवान् ।अभिषेक-पवार-दिव्यङ्ग-हिंगानेकरयोः निपुणतया योजना कृता, येषां कठिन-प्रहारैः ईगल-नाशिक-टाइटन्स्-क्लबस्य पुनरागमनस्य कोऽपि सम्भावना समाप्तवती

काजी इत्यनेन उक्तं यत् रत्नागिरी जेट्स् इत्यस्य कप्तानरूपेण बैक-बैक् एमपीएल-अन्तिम-क्रीडां महान् अस्ति।

"उत्साहितः प्रसन्नः च अनुभवति। कप्तानरूपेण पृष्ठतः पृष्ठतः अन्तिमपक्षं क्रीडितः इति महत् अनुभूयते। अस्माभिः यत् वस्तु सज्जीकृतं तत् अन्ततः आगतं" इति अजीम काजी एएनआई इत्यस्मै अवदत्।

ततः परं रत्नागिरी-कप्तानः दलस्य अन्तः वातावरणस्य विषये उक्तवान् । दलप्रबन्धनेन दलस्य सर्वान् शान्तं, समाहितं च कृतम् अस्ति ।

"वातावरणं महान् अभवत्, प्रथममेलनात् एव। प्रशिक्षकाः दलप्रबन्धनं च सर्वान् शान्तं समाहितं च कृतवन्तः। प्रतियोगितायाः पूर्वं अस्माकं ४० दिवसीयः शिबिरः आसीत्। वयं प्रक्रियायां केन्द्रीकृतवन्तः, कतिपयेभ्यः क्रीडकेभ्यः विशेषभूमिकानि च दत्तवन्तः, " काजी अवदत् ।

३० वर्षीयः खिलाडी अन्तिमपक्षस्य योजनानां विषये अपि उक्तवान् यत् कोल्हापुर टस्कर्स् अथवा ईगल नाशिक् टाइटन्स् इत्येतयोः विरुद्धं यः कोऽपि प्रचलति स्पर्धायाः क्वालिफायर २ जित्वा भवति।

"अस्माकं सरलाः योजनाः सन्ति। वयं प्रथमक्रीडायाः आरभ्य यत् कुर्मः तत् कर्तुं गच्छामः, बहु भिन्नं न कृत्वा। कतिपयेभ्यः क्रीडकेभ्यः काश्चन भूमिकाः नियुक्ताः सन्ति ते च तत् जानन्ति" इति वामहस्तस्य बल्लेबाजः अवदत्।

दक्षिणपक्षीयः अग्रे अवदत् यत् महाराष्ट्रे बहु प्रतिभा अस्ति। सः अपि अवदत् यत् बहुशः क्रीडकाः राज्यस्तरीयं क्रीडां, रञ्जी-ट्रॉफी च क्रीडितुं समर्थाः सन्ति यतोहि अत्र अत्यधिकं स्पर्धा अस्ति।

"महाराष्ट्रे बहु प्रतिभा अस्ति। परन्तु तेषां तत् अभिव्यक्तुं मञ्चः नासीत्। बहुशः महान् क्रीडकाः राज्यस्तरीयं क्रीडां रञ्जी च क्रीडितुं अपि न समर्थाः यतः अत्र अत्यधिकं स्पर्धा अस्ति। कष्टेन ३०-३५ क्रीडकाः प्राप्नुवन्ति।" to play अस्माकं संघस्य अध्यक्षस्य च कृतज्ञाः स्मः यत् ते अस्माकं खिलाडयः कृते एतत् मञ्चं स्थापितवन्तः। अतः, पूर्वं या प्रतिभा न दृश्यते स्म, सा अधुना समग्रदेशाय दर्शिता अस्ति” इति वामबाहुः स्पिनरः अपि अवदत् ।

अन्ते अन्तर्राष्ट्रीयस्तरस्य भारतस्य प्रतिनिधित्वं कृतवन्तः केदार झादवः, रुतुराज गैकवाडः इत्यादीनां क्रीडकानां विषये चर्चां कृत्वा सर्वपक्षीयः समापनम् अकरोत् ।

"केदार झादवः रुतुराज गैकवाड् च महाराष्ट्रस्य कृते क्रीडितौ। गैकवाडः IPL इत्यस्य बृहत्तमानां दलानाम् एकस्य CSK ​​इत्यस्य कप्तानः अस्ति। भारतस्य कृते U19 WC इति क्रीडां कृत्वा IPL-सौदान्तरं प्राप्तवान् आर्षिन् कुलकर्णी अपि महाराष्ट्रस्य कृते क्रीडति। एमपीएल इत्यनेन मञ्चः उद्घाटितः।" for a lot of talent कोल्हापुर टस्कर्स् इति क्रीडासमूहे धनराज शिण्डे अस्ति।

अजीम काजी महाराष्ट्रस्य कृते २०१८-१९ सैयद मुश्ताक अली ट्राफी इत्यस्मिन् २०१९ तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के लिस्ट् ए-क्रीडायां पदार्पणं कृतवान् ।सः २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के लिस्ट् ए-क्रीडायां पदार्पणं कृतवान्, महाराष्ट्रस्य कृते २०१९-२० विजय हजारे ट्राफी-क्रीडायां सः २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के प्रथमश्रेणीयाः पदार्पणं कृतवान्, २०१९-२० तमस्य वर्षस्य रणजी-ट्रॉफी-क्रीडायां महाराष्ट्रस्य कृते ।