लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे डाकटिकट-पञ्जीकरणविभागस्य अधिकारिभिः सह महत्त्वपूर्णां बैठकं कृतवान्, यत्र ऑनलाइन-पञ्जीकरणनियमा २०२४ सम्बद्धानि आवश्यकानि मार्गदर्शिकानि प्रदत्तानि।

सः बोधितवान् यत् डाकटिकटस्य पञ्जीकरणस्य च कृते ऑनलाइन-व्यवस्था जीवनस्य सुगमतायै, उत्तम-अभिलेख-दत्तांश-प्रबन्धनाय च महत्त्वपूर्णा अस्ति । अस्य विषये शीघ्रमेव सज्जतां कृत्वा मसौदां सज्जीकृत्य प्रस्तुतं कर्तव्यम्।

सीएम योगी इत्यनेन आवासीय-अनिवासी, वाणिज्यिक-सम्पत्त्याः किराया-सम्झौतानां कृते डाकटिकटपञ्जीकरणशुल्कस्य न्यूनीकरणस्य अपि निर्देशः दत्तः ।

अस्य कृते भिन्नानि कोष्ठकानि निर्माय सम्झौताप्रक्रियायाः सरलीकरणं च सुझावम् अयच्छत् ।

मुख्यमन्त्री बोधयति यत् ऑनलाइनपञ्जीकरणनियमा २०२४ इत्यस्य अन्तर्गतं संहिताकरणस्य, ई-पञ्जीकरणस्य, ई-दाखिलीकरणस्य च सम्पूर्णा प्रणाली पारदर्शिता भवेत्। ई-पञ्जीकरणं सर्वकारीयसंस्थानां, रेरा-अनुमोदितानां निर्मातृणां च माध्यमेन करणीयम्। तदतिरिक्तं ई-दाखिलीकरणस्य कार्यं बैंकसञ्चिका 6 (1), 12 मासपर्यन्तं किरायासम्झौतानां, पञ्जीकरणकानूनस्य 1908 इत्यस्य धारा 18 तथा 89 इत्यस्य अन्तर्गतं किमपि दस्तावेजं च माध्यमेन करणीयम्।

सीएम योगी इत्यनेन उक्तं यत् ई-पञ्जीकरणस्य प्रथमचरणस्य विकास-औद्योगिक-विकास-अधिकारिणां सहितं सरकारी-संस्थानां विक्रय-पत्रस्य, सम्झौतानां, पट्टे-पत्राणां च अनुमोदनं दातव्यम्।

"प्रस्तुतयः अनुमोदनानि च एतेषां सरकारीसंस्थानां नोडल-अधिकारिभिः प्रबन्धितव्यानि। तदतिरिक्तं, सम्बद्धानां पक्षानां छायाचित्रं हस्ताक्षराणि च डिजिटल्-रूपेण वा इलेक्ट्रॉनिकरूपेण वा गृहीतव्यानि। रजिस्ट्रार-अधिकारी उपर्युक्त-प्रक्रियायाः विद्युत्-प्रसारित-आँकडानां आधारेण पञ्जीकरणं सम्पन्नं करिष्यति ," इति सः अवदत् ।

मुख्यमन्त्री योगी इत्यनेन उक्तं यत् ई-पञ्जीकरणस्य द्वितीयचरणस्य विक्रयपत्राणां, सम्झौतानां, पट्टापत्राणां च कृते रेरा-अनुमोदितसंस्थासु अपि तस्य विस्तारः करणीयः।

"सम्बद्धानां पक्षानाम् छायाचित्रं हस्ताक्षराणि च डिजिटलरूपेण वा इलेक्ट्रॉनिकरूपेण वा गृहीतव्यानि। प्रक्रियायाः अन्तर्गतं पञ्जीकरणपदाधिकारिणा विद्युत्प्रसारितदत्तांशस्य आधारेण करणीयम्" इति सः अजोडत्।

मुख्यमन्त्री उक्तवान् यत् ई-दाखिलीकरणस्य अन्तर्गतं प्रथमचरणस्य बैंकसञ्चिकानां प्रसंस्करणं प्रारब्धम् अस्ति, द्वितीयचरणस्य तु १२ मासपर्यन्तं किरायासम्झौताः, ऑनलाइन-मुद्रणं, ई-हस्ताक्षरं, ई-केवाईसी-सत्यापनं च दलानाम्,... आधारद्वारा साक्षिणः सुनिश्चिताः भवेयुः।

सीएम योगी इत्यनेन प्रकाशितं यत् सम्प्रति पञ्जीकरणार्थं रजिस्ट्रीकार्यालये भौतिकं उपस्थितिः अनिवार्या अस्ति, येन नागरिकानां असुविधा भवति, बहुमूल्यं समयं च उपभोगं करोति।

"ई-पञ्जीकरणस्य आरम्भेण नागरिकेभ्यः महत्त्वपूर्णं राहतं प्रदत्तं भविष्यति। एतेन मध्यस्थानां आवश्यकता निवृत्ता भविष्यति, येन जनानां कृते समयस्य धनस्य च रक्षणं भविष्यति। अपि च, एतेन कानूनी अन्ये च सम्बद्धाः विषयाः न्यूनीभवन्ति। तदतिरिक्तं एतेषां परिवर्तनानां फलस्वरूपं कार्यालयेषु सुधारः भविष्यति इति अपेक्षा अस्ति" इति सः अवदत्।

मुख्यमन्त्री पञ्जीकरणस्य अभिलेखाः अत्यन्तं संवेदनशीलाः सन्ति, छेदनस्य च प्रवणाः सन्ति इति बोधयति स्म ।

सः इलेक्ट्रॉनिक-अभिलेखानां महत्त्वं प्रकाशितवान्, येन न केवलं सुरक्षा सुनिश्चिता भवति अपितु सुलभसत्यापनस्य सुविधा अपि भवति ।