नवीदिल्ली, पूर्वभारतस्य खिलाडयः, पञ्जाबस्य आल-राउंडरः रीतिन्दरसिंहसोधिः, पूर्वहरियाणाक्रिकेट्-क्रीडकः अजयरात्रः च अनेके अभ्यर्थिनः सन्ति येषां साक्षात्कारः राष्ट्रियचयनकपदस्य कृते कृतः, यत् भारतस्य पूर्ववेगदानी सलील-अङ्कोलायाः शीघ्रमेव पदं त्यक्त्वा रिक्तं भविष्यति।

बीसीसीआई इत्यनेन हिमाचलप्रदेशस्य पेसर-परिवर्तित-मैच-रेफरी शक्तिसिंहस्य, पञ्जाब-बल्लेबाजस्य पूर्वबल्लेबाजः अजयमेहराः च साक्षात्कारः कृतः अस्ति । इदमपि अवगम्यते यत् कनिष्ठराष्ट्रीयचयनकः कृष्णमोहनः अपि विवादे अस्ति यद्यपि तस्य स्वतन्त्रतया सत्यापनं कर्तुं न शक्यते स्म।

रत्रः सम्प्रति राष्ट्रियक्रिकेट्-अकादमी (एनसीए) इत्यनेन सह फील्डिंग्-प्रशिक्षकरूपेण सम्बद्धः अस्ति, सोधिः शक्तिना सह बीसीसीआई-क्रीडायाः रेफरी अस्ति । मेहरा सम्प्रति भाष्यकारः अस्ति ।

कनिष्ठचयनव्यवस्थापनस्य भागः भवितुम् अर्हति इति अङ्कोला स्वस्य राष्ट्रियचयनकपदं रिक्तं कर्तव्यं भविष्यति यतः वरिष्ठचयनपरिषदे पश्चिमक्षेत्रस्य, विशेषतया मुम्बईनगरस्य द्वौ जनाः सन्ति।

चयनकर्तानां अध्यक्षः अजीत अगरकरः अपि मुम्बईनगरस्य अस्ति, यतः सः प्यानलस्य प्रमुखः भविष्यति, तस्मात् बीसीसीआई-सम्मेलनेन अङ्कोला बहिः गन्तुं बाध्यः भविष्यति।

ज्ञायते यत् यतः अङ्कोला स्वस्य दोषरहितं बहिः गन्तुं प्रवृत्तः भविष्यति, तस्मात् बीसीसीआई-पीतलकं तं कनिष्ठचयनसमितेः अध्यक्षं कर्तुं योजनां कुर्वन् अस्ति। कनिष्ठसमित्याः रोस्टर् मध्ये अन्तर्राष्ट्रीयः खिलाडी नास्ति यतः कर्णाटकस्य पूर्वविकेटकीपरः थिलकनायडुः अध्यक्षः अस्ति।

१९८९ तमे वर्षे १९९७ तमे वर्षे च एकं टेस्ट्-क्रीडां २० एकदिवसीय-क्रीडां च कृत्वा अङ्कोला अस्य पदस्य कृते अधिकं उपयुक्तः भवितुम् अर्हति ।

"दिल्लीतः पूर्वभारतस्य आफ्-स्पिनरः निखिलचोपरा अस्ति, यस्य डीडीसीए-संस्थायाः दृढं समर्थनं वर्तते इति विश्वासः अस्ति । अन्यः अभ्यर्थी दिल्ली-नगरस्य पूर्व-कप्तानः मिथुन-मन्हासः अस्ति, यस्य समर्थनं जम्मू-कश्मीर-क्रिकेट्-सङ्घस्य अपि अस्ति।"

"किन्तु, ज्ञायते, यत् एकः अतीव प्रभावशाली पूर्वपदाधिकारी पूर्वपञ्जाब-कप्तानः कृशनमोहनस्य आवेदनं कर्तुम् इच्छति स्म तथा च सः तदनुसारं कृतवान्। अधुना, सः कार्यं प्राप्स्यति वा न वा इति अन्यः विषयः, परन्तु सः आवेदनं कर्तुं आहूतः, " एकः वरिष्ठः BCCI स्रोतः अनामीकरणस्य शर्तेन कथितानां विकासानां निरीक्षणं कुर्वन् अस्ति।"

सर्वपक्षीयः मोहनः १९८७ तः १९९३ पर्यन्तं पञ्जाब-क्लबस्य कृते ४५ प्रथमश्रेणी-क्रीडाः क्रीडितः आसीत्, सः रञ्जी-ट्रॉफी-विजेतस्य पञ्जाब-पक्षस्य सदस्यः आसीत् यस्य पङ्क्तौ नवजोतसिंहसिद्धू, विक्रमराथौरः, गुर्शरणसिंहः च आसन्

यदि मोहनः कार्यं प्राप्नोति तर्हि सः वर्षद्वयं यावत् निरन्तरं भवितुं शक्नोति यतः बीसीसीआई संविधानेन कस्यचित् कृते सञ्चितपञ्चवर्षस्य अनुमतिः अस्ति यः कनिष्ठ-वरिष्ठचयनसमित्याम् अपि अस्ति।