यद्यपि कम्पनी आधिकारिकतया स्वयोजनानां घोषणां न कृतवती तथापि अद्यतननिष्कर्षाः सूचयन्ति यत् 'downvote' इति विशेषता वास्तवतः Reddit-शैल्याः downvote चिह्नस्य स्थाने 'dislike' बटनस्य सदृशं भवितुम् अर्हति इति TechCrunch इति वृत्तान्तः।

यथा X iOS एप् मध्ये प्राप्ताः कोडसन्दर्भाः एकं बटनं दर्शयन्ति यत् माइक्रोब्लॉगिंग् मञ्चस्य हृदयाकारस्य 'like' बटनस्य पार्श्वे भग्नहृदयचिह्नमिव प्रतीयते तथा च 'downvote' विशेषतायाः प्रत्यक्षसन्दर्भाः।

मस्कस्य अधिग्रहणात् पूर्वं २०२१ तमे वर्षे कम्पनीद्वारा एतस्य विशेषतायाः परीक्षणं कृतम् ।

अस्मिन् मासे प्रारम्भे रिवर्स इन्जिनियर् Aaron Perris, @aaronp613 on X, X’s iOS app इत्यस्मिन् सन्दर्भान् आविष्कृतवान् यत् एकं downvote विशेषतां सूचयति यत् विकासे दृश्यते स्म

इदानीं, सः iOS एप् मध्ये अधिकानि चित्रसञ्चिकाः प्राप्तवान् यत् दर्शयति यत् बटनं भग्नहृदयरूपेण शैलीकृतं भवितुम् अर्हति तथा च विशेषतायाः एव अधिकप्रत्यक्षसन्दर्भाः इति प्रतिवेदने उक्तम्।

प्रारम्भे कम्पनी सर्वेषु पोस्ट्-मध्ये अपवोटिङ्ग्-डाउनवोटिङ्ग्-बटनयोः परीक्षणं कृतवती आसीत् । परन्तु नवीनतमपरीक्षाः दर्शयन्ति यत् X केवलं उत्तरेषु डाउनवोट् अनुमन्यते इति विचारयति।

जूनमासे मस्क् इत्यनेन नूतनविशेषतायाः रोलआउट् इति पुष्टिः कृता यत् X उपयोक्तृणां कृते पूर्वनिर्धारितरूपेण सर्वाणि पसन्दं गोपयिष्यति ।