देहरादून, भाजपा उम्मीदवाराः उत्तराखण्डस्य पञ्चसु अपि लोकसभासीटेषु स्वसमीपस्थप्रतिद्वन्द्वीनां उपरि अग्रतां सुदृढां कृतवन्तः यतः मंगलवासरे गणना प्रगतवती।

निर्वाचनआयोगस्य अनुसारं नैनीताल-उधमसिंहनगरलोकसभासीटे केन्द्रीयरक्षापर्यटनराज्यमन्त्री अजयभट्टः स्वस्य निकटतमप्रतिद्वन्द्वी काङ्ग्रेसस्य प्रकाशजोशी इत्यस्मात् ३,१७,४३५ मतैः अग्रे अस्ति।

भाजपा-पक्षस्य पञ्चसु अभ्यर्थीनां मध्ये सः सर्वाधिक-अन्तरेण अग्रणीः अस्ति ।

अल्मोरा लोकसभासीटे भाजपापक्षस्य अजयताम्ता पूर्वकेन्द्रीयमन्त्री काङ्ग्रेसस्य प्रदीपताम्टा इत्यस्मात् २,०८,८१६ मतैः अग्रे अस्ति।

पौरीगढ़वाल लोकसभासीटं प्रति उत्तराखण्डकाङ्ग्रेसस्य पूर्वाध्यक्षः, दलस्य प्रत्याशी गणेशगोडियालस्य विरुद्धं भाजपायाः राष्ट्रियमीडियाप्रभारी तथा दलस्य प्रत्याशी अनिलबालुनी १,३०,३१३ मतैः अग्रतां प्राप्तवान्।

हरिद्वार-सीटे उत्तराखण्डस्य पूर्वमुख्यमन्त्री, भाजपा-प्रत्याशी च त्रिवेन्द्रसिंह रावतः काङ्ग्रेसस्य वीरेन्द्र रावतात् ९४,५४३ मतैः अग्रे अस्ति ।

वीरेन्द्र रावत उत्तराखण्डस्य पूर्वमुख्यमन्त्री तथा काङ्ग्रेसस्य दिग्गजनेता हरीश रावतस्य पुत्रः अस्ति ।

तेहरीलोकसभासीटे भाजपायाः महारानीमालाराज्यलक्ष्मीशाहः स्वस्य निकटतमप्रतिद्वन्द्वी काङ्ग्रेसस्य जोतसिंहगुन्सोलाविरुद्धं २,०३,७९६ मतैः अग्रे अस्ति।

प्रारम्भिकपरिक्रमे द्वितीयस्थाने स्थितः निर्दलीयः उम्मीदवारः बोबी पंवारः तृतीयस्थानं प्राप्तवान्।

यदि भाजपा अग्रतां निर्वाहयति, पञ्च अपि आसनानि जित्वा राज्ये एतत् दलस्य तृतीयं क्रमशः स्वच्छं स्वीपं भविष्यति।

२०१४ तमे वर्षे २०१९ तमे वर्षे च सामान्यनिर्वाचनेषु भाजपा राज्यस्य पञ्च अपि लोकसभासीटानि गृहीत्वा काङ्ग्रेसपक्षं ५-० इति स्कोरेन पराजितवती ।