गोपेश्वरः, उत्तरप्रदेशस्य मेरठस्य एकः तीर्थयात्री, यः उत्तराखण्डस्य रुद्रनाथमन्दिरस्य दर्शनार्थम् आगतः आसीत्, सः पुनरागमने तीव्रसानुतः अधः गच्छन् खाते पतित्वा मृतः।

जिला आपदा प्रबन्धन केन्द्रेण उक्तं यत् एषा घटना बुधवासरे सायं घटिता।

मेरठस्य कङ्करखेडानगरस्य निवासी ओमेन्दरसिंहः (४८) रुद्रनाथमन्दिरस्य दर्शनार्थम् आगतः आसीत् । मन्दिरात् प्रत्यागच्छन् सः २०० मीटर् अधः खाते पतितः इति तत्र उक्तम्।

तत्रैव राहत-उद्धारदलं प्रेषितम् किन्तु सिंहस्य स्थले एव मृतः आसीत् ।

समीपस्थमार्गात् दूरं स्थानं आसीत्, बुधवासरे रात्रौ विलम्बेन शवस्य पुनः प्राप्त्यर्थं उद्धारकाणां घण्टाः यावत् समयः अभवत्।

पञ्चकेदारपर्वतस्य भागस्य रुद्रनाथमन्दिरस्य यात्रा उत्तराखण्डस्य कठिनतमासु पदयात्रासु अन्यतमं मन्यते ।

प्रायः २० कि.मी.पर्यन्तं दूरं गत्वा एव मन्दिरस्य 'दर्शनं' कर्तुं शक्यते, यस्य अर्धाधिकं तीव्रं आरोहणं भवति । मन्दिरस्य मार्गः अनेकस्थानेषु भयङ्करपर्वतैः गच्छति ।