नगरविकासविभागेन नूतनानि उद्यान-अनुमोदन-मार्गदर्शिकाः बहिः आगतानि येन परिसरेषु उद्यानानां पालनं सुलभं भविष्यति |.

नवीनमान्यतानां अन्तर्गतं निजकम्पनी, समाजः, न्यासः, उपक्रमः, निवासिनः वा व्यापारिणां वा पञ्जीकृतसङ्घः च उद्यानस्य परिपालनस्य अवसरं प्राप्नुयात्

नगरीयस्थानीयसंस्थायाः इच्छुकपक्षस्य च मध्ये अनुरक्षणसम्झौतेः विवरणं कृत्वा कानूनी अनुबन्धः हस्ताक्षरितः भविष्यति।

वर्षत्रयपर्यन्तं दातुं, उद्यानं गृह्णन्त्याः संस्थायाः उद्यानस्य सम्पूर्णं वा आंशिकं वा क्षेत्रं ग्रहीतुं विकल्पः स्यात् अथवा जलवितरक, फर्निचर, डस्टबिन, मूर्तिकला, वितान इत्यादीनां मूलभूतसुविधानां सुविधानां च धनं प्रदातुं शक्यते अन्ये वस्तूनि।

उद्यानस्य प्रवेशद्वारेषु एकं पटलं प्रदर्शितं स्यात् यस्मिन् उद्यानं परिपालनाय यत् एजेन्सी स्वीकुर्वति तस्य नाम प्रमुखतया उल्लिखितं स्यात्।

उद्यानस्य परिपालनं कुर्वती एजेन्सी वर्षे २० दिवसान् यावत् पुष्पप्रदर्शनानि वा अन्यव्यापारिकक्रियाकलापाः यथा शैक्षिकशिबिराणि, योगं वा ध्यानकक्षां वा आयोजयितुं विकल्पः स्यात्

परन्तु एतादृशस्य कार्यस्य शुल्कस्य विषये पूर्वमेव स्थानीयनगरीयसंस्थायाः अनुमोदनस्य आवश्यकता भविष्यति।

सम्बन्धितनगरपालिकासंस्थायाः निर्धारितनियमानुसारं विज्ञापनं, चिह्नफलकं च प्रदर्शयितुं अनुमतिः भविष्यति।

नगरविकासस्य प्रमुखसचिवः अमृत अभिजातः अवदत् यत् तृतीयपक्षाय उपभाडां न दत्तुं अनुमतिः न भविष्यति।

अभिजातः अजोडत् यत्, "नगरपालिकानिगमैः शासितेषु बृहत्नगरेषु अस्माभिः पूर्वमेव निगमकार्यालयेभ्यः उद्योगस्वामिभ्यः च उद्यानानां स्वीकरणार्थं केचन प्रस्तावाः प्राप्ताः।"