लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेशसर्वकारेण राज्यस्य सहायकविद्यालयानाम् कायाकल्पस्य आरम्भः कृतः। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथस्य इच्छानुसारं विस्तृतकार्ययोजनायाः अनन्तरं एतान् विद्यालयान् ऑनलाइन-मञ्चेन सह संयोजयितुं प्रक्रिया आरब्धा अस्ति। शीघ्रमेव एकं मोबाईल एप् विकसितं भविष्यति यत् आधारं छात्राणां कर्मचारिणां च विषये अन्येषां महत्त्वपूर्णानां सूचनानां एकीकरणं करिष्यति।

एतत् एप्लिकेशनं जियो-टैगिंग्, शिक्षणकर्मचारिणां मॉड्यूल् इत्यादिभिः अनेकैः विशेषताभिः सुसज्जितं भविष्यति । समाजकल्याणविभागेन तस्य विकासस्य दायित्वं उत्तरप्रदेशविद्युत्निगमलिमिटेड् (यूपीएलसी) इत्यस्मै न्यस्तम् अस्ति । प्रक्रियां अग्रे कृत्वा यूपीएलसी इत्यनेन एम्पैनेल्-कम्पनीभ्यः कार्यस्य चयनस्य आवंटनस्य च प्रक्रिया आरब्धा, ई-निविदाद्वारा आवेदनानि च याचितानि सन्ति।

एप् विकसितुं सज्जता क्रियन्ते, विविधाः प्रक्रियाः सम्पन्नाः भवन्ति। अस्मिन् क्रमे आवंटनस्य अनन्तरं यूपीएलसीद्वारा चयनितायाः एप् विकाससेवाप्रदातृसंस्थायाः प्रथमं विभागाधिकारिभ्यः प्राप्तप्रतिक्रियायाः आधारेण विस्तृतं परियोजना अध्ययनं सज्जीकर्तुं भविष्यति।

तदनन्तरं सहायताप्राप्तविद्यालयेभ्यः महत्त्वपूर्णदत्तांशः एकत्रितः भविष्यति, यत्र छात्राणां, कर्मचारिणां, आधारस्य, अन्येषां च महत्त्वपूर्णसूचनाः विषये सूचनाः सन्ति। एतत् आँकडा प्रणाली आवश्यकताविनिर्देशस्य (SRS) अनुसारं संकलितं समायोजितं च भविष्यति । अस्य आधारेण परियोजनाप्रतिवेदनं विस्तृतप्रतिवेदनं च निर्मितं भविष्यति, येन एप्-विकासस्य मार्गः प्रशस्तः भविष्यति ।

प्रणालीआवश्यकताविनिर्देशस्य आधारेण विस्तृतपरियोजनाप्रतिवेदनं (DPR) एप् तथा ऑनलाइनमॉड्यूलस्य विकासस्य मार्गदर्शनं करिष्यति, यत्र पञ्जीकरणमॉड्यूलः प्रबन्धनसूचनाप्रणाली (MIS) च सन्ति पञ्जीकरणमॉड्यूलं छात्रपञ्जीकरणं, कर्मचारीपञ्जीकरणं, विद्यालयस्य (मूलसंरचना) पञ्जीकरणं च इति त्रयः वर्गाः विभक्ताः भविष्यन्ति। एते मॉड्यूलाः सुलभसुलभतायाः आधारेण विकसिताः भविष्यन्ति।

एतत् ऑनलाइन-मॉड्यूल्-आधारितं मोबाईल-एप् विशालं आँकडाधारं प्रबन्धयितुं विकसितं भवति, यत् एकस्मात् मञ्चात् ६०,००० तः अधिकानां छात्राणां कृते सूचनानां अनुसरणं, प्रवेशं च कर्तुं शक्नोति एप् छात्राणां जन्मतिथिः, लिंगं, मोबाईलसङ्ख्या, पता, पारिवारिकपृष्ठभूमिः, सामाजिकवित्तीयविवरणं, आधारसत्यापनं, शैक्षणिक-अभिलेखाः च समाविष्टाः भविष्यन्ति। कर्मचारिणां शिक्षकाणां च कृते अपि एतादृशी सूचना अभिलेखिता भविष्यति।

तदतिरिक्तं, एप् विद्यालयानां विषये विवरणं संग्रहयिष्यति, यत्र नाम, सम्पूर्णपता, प्रबन्धनविवरणं, अक्षांश-देशान्तरनिर्देशाङ्काः च सन्ति ।

एप्लिकेशनं 400 तः अधिकेषु सहायकविद्यालयेषु प्रवेशः, प्रवेशः, निदेशालयस्य प्रवेशः (प्रशासकः), आईडीगुप्तशब्दप्रबन्धनसक्षमः, उपयोक्तृभूमिकापरिभाषयति तथा अनुमतिप्रवेशः, सूचीकरणं, उपयोक्तृ-अनुकूलं सुलभता, विश्लेषणं, मापनीयताक्षमता च इत्यादिभिः उन्नतसुरक्षाविशेषताभिः सुसज्जितं भविष्यति . कार्यान्वयनसंस्था एतदपि सुनिश्चितं करिष्यति यत् १६-जीबी रैम्-आधारितं होस्टिंग् सेवा, एकं टेराबाइट् भण्डारणं, अन्वेषणइञ्जिन-अनुकूलितं एप् च विकसितं भविष्यति

तदतिरिक्तं, कम्प्यूटर आपत्कालीनप्रतिक्रियादलस्य (CERT) अनुशंसानाम् अनुसरणं कृत्वा, वार्षिकं अनुरक्षणं, कर्मचारिणां कृते त्रिदिवसीयं आधिकारिकं प्रशिक्षणं च प्रदत्तं भविष्यति।