एते मार्गदर्शिकाः कोयलाखननकम्पनीनां कृते रणनीतिक खाकारूपेण कार्यं कुर्वन्ति, येन खननक्रियाकलापानाम् प्रभावी योजना, निष्पादनं, निरीक्षणं च सुलभं भवति तथा च कठोरपर्यावरणसामाजिकसुरक्षामानकानां समर्थनं भवति

प्राथमिक उद्देश्यं स्थायिप्रथानां माध्यमेन कोयलासंसाधननिष्कासनस्य अनुकूलनं भवति येन अपशिष्टं न्यूनीकरोति तथा च परिचालनदक्षतां वर्धयति। मन्त्रालयस्य वक्तव्ये उक्तं यत्, अस्मिन् सामरिकदृष्टिकोणे परिचालनं सुव्यवस्थितं कर्तुं उन्नतप्रौद्योगिकी एकीकरणं समावेशितम् अस्ति, येन पर्यावरणीयं आर्थिकं च स्थायित्वं प्राप्तम्।

सुरक्षा-स्वास्थ्य-उपायाः संशोधितमार्गदर्शिकानां आधारशिलारूपेण भवन्ति, येन खननकर्मचारिणां स्थानीयसमुदायस्य च रक्षणं सुनिश्चितं भवति । कोयलाखननकार्यक्रमेषु सम्बद्धानां सर्वेषां हितधारकाणां रक्षणार्थं दृढसुरक्षाप्रोटोकॉलाः आधारभूतसंरचनाश्च अत्यावश्यकाः सन्ति ।

संशोधिताः मसौदामार्गदर्शिकाः पारिस्थितिकीतन्त्रसंरक्षणं प्राथमिकताम् अददात् इति अङ्गार-उद्योगं बलं ददति इति उत्तरदायी-खनन-प्रथानां विषये अपि केन्द्रीभूता अस्ति ।

अस्मिन् स्थायिप्राकृतिकसंसाधनप्रबन्धनं सुनिश्चित्य खननयोजनासु जीर्णोद्धारस्य, सुधारस्य, पुनर्जन्मस्य च उपायानां अनिवार्यरूपेण समावेशः अन्तर्भवति ।

पर्यावरणीयप्रभावानाम् न्यूनीकरणेन, समुदायस्य चिन्तानां निवारणं कृत्वा, जलस्य गुणवत्तानिरीक्षणे निरन्तरसुधारं प्रवर्धयित्वा, कोयलाखननस्य अधिकस्थायित्वं नैतिकं च दृष्टिकोणं पोषयितुं मार्गदर्शिकानां उद्देश्यम् अस्ति

संशोधितमसौदे खननयोजना & खानसमापनमार्गदर्शिकायां प्रवर्तितानां प्रमुखसुधारानाम् अन्तर्भवति:

* खननयोजनासु लघुसंशोधनार्थं वर्धिता लचीलता, यत्र प्रमुखपरिवर्तनानां कृते कोयलानियंत्रकसङ्गठनस्य (CCO) अनुमोदनस्य आवश्यकता भवति।

* खननपद्धतिषु विस्फोट-रहित-निरन्तर-कोयला-कटन-प्रौद्योगिकीनां प्राधान्यम्।

* कोयला खान नियमावली, 2017 के अनुसार व्यापक सुरक्षा प्रबन्धन योजनाओं का कार्यान्वयन, अनिवार्य सुरक्षा लेखापरीक्षा सहित।

* सम्बन्धितपर्यावरणचिन्तानां निवारणाय खननयोजनासु फ्लाई ऐश भरणप्रोटोकॉलस्य एकीकरणम्।

* खननयोजनानां व्यापकपञ्चवर्षीयानुपालनप्रतिवेदनानां कृते ड्रोनसर्वक्षणस्य तथा संसाधितनिर्गमस्य आवश्यकता।

* संशोधितमार्गदर्शिकायाः ​​अन्तः खानेषु स्थापनार्थं रेतस्य समावेशः।

* अधिकभारनिक्षेपणार्थं डिकोलशून्यस्थानानां उपयोगः सहितं सुरक्षिततरं अधिककुशलसञ्चालनार्थं खानिसमायोजनस्य सुविधा।

* कोयला निष्कासनार्थं कन्वेयरबेल्ट् अथवा रेलवे परिवहनस्य अनिवार्यं स्वीकरणं, पर्यावरणस्य स्थायित्वं प्रवर्धयति।

* साइडिंगतः अन्त्यप्रयोक्तृभ्यः कोयलागतिम् अनुकूलितुं यंत्रीकृतभारस्य आवश्यकता, परिचालनदक्षतां पर्यावरणसंरक्षणं च वर्धयितुं।

* 2009 तमे वर्षे परं परित्यक्तानाम् अथवा विरामितानां खानानां कृते अस्थायी तथा अन्तिम-खान-समापन-योजनानां अनिवार्यतया निर्माणम्।