राज्यसर्वकारेण धार्मिकन्यासविभागं एण्डोमेण्टविभागं भोपालतः उज्जैनं प्रति स्थानान्तरयितुं निर्णयः कृतः। राज्यसर्वकारस्य धार्मिकविभागस्य अन्तर्गतः अयं विभागः सम्प्रति भोपालस्य सतपुराभवनात् कार्यं कुर्वन् अस्ति ।

रोचकं तत् अस्ति यत् कमलनाथसर्वकारे अस्य विभागस्य नाम 'अध्यात्म' इति परिवर्तितम्, यत् पश्चात् पूर्वशिवराजसिंहचौहानस्य कार्यकाले धार्मिकन्यासः, संपदा च इति परिवर्तनं जातम् ।

उज्जैननगरस्य अपि मुख्यमन्त्री मोहनयादवः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते एकदर्जनाधिकविभागैः सह सम्बद्धानां वरिष्ठाधिकारिणां कार्यदलस्य स्थापनां कुर्वन्तु।

उज्जैनजिल्लाप्रशासनं पुलिसं च सहितं सर्वेषां विभागानां अतिरिक्तमुख्यसचिवानां प्रधानसचिवानां च पदवीधारिणः आईएएस-अधिकारिणः कार्यदले समाविष्टाः सन्ति। प्रत्येकस्य सज्जतायां विशिष्टा भूमिका स्यात् ।

मुख्यमन्त्री मोहनयादव-नेतृत्वेन सांसदसर्वकारेण २०२८ तमे वर्षे अस्य मेगा-अन्तर्राष्ट्रीय-धार्मिक-सह-आध्यात्मिक-कार्यक्रमस्य कृते ५०० कोटिरूप्यकाणां कोषः पूर्वमेव आवंटितः अस्ति

केन्द्रसर्वकारः सिंहस्थस्य कृते कोषमपि प्रदास्यति। द्वे सप्ताहे पूर्वं नवीदिल्लीनगरे वित्तमन्त्रिपरिषदः सभायां भागं गृहीतवान् राज्यस्य वित्तमन्त्री जगदीशदेवदा इत्यनेन उक्तं यत् केन्द्रेण सिंहस्थमेलायाः कृते पर्याप्तं धनं प्रदातुं आश्वासनं दत्तम्।

गतवारं २०१६ तमस्य वर्षस्य एप्रिल-मासस्य २२ दिनाङ्कतः मे-मासस्य २१ दिनाङ्कपर्यन्तं सिंहस्थमेला आयोजितम् आसीत् ।शिप्रा-नद्याः तटे अयं उत्सवः आचर्यते, अस्मिन् अवसरे विश्वस्य कोटि-कोटि-जनाः उज्जैन-नगरं गच्छन्ति