नवीदिल्ली [भारत], उज्जैनस्य नवविकसितस्य 'महाकाललोकस्य' सफलतायाः अनन्तरं मध्यप्रदेशः त्रीणि नवीनधार्मिकगन्तव्यस्थानानि विकसितुं योजनां कृत्वा धार्मिकपर्यटनप्रयासानां विस्तारं कुर्वन् अस्ति। महाकाललोकस्य प्रारम्भेन राज्ये धार्मिकपर्यटनस्य महती उन्नतिः अभवत्, आगन्तुकानां संख्या २०२२ तमे वर्षे ३२.१ मिलियनतः २०२३ तमे वर्षे ११२ मिलियनं यावत् अभवत्

अधुना राज्यसर्वकारः सलकनपुरे देवीलोकः, छिन्द्वरानगरे हनुमानलोकः, ओर्छानगरे रामराजालोकः इति त्रीणि अपि धार्मिकपर्यटनस्थलानि विकसितुं योजनां कुर्वन् अस्ति

"मुख्यतया धार्मिकपर्यटकानां कृते पदयात्रायां प्रचण्डवृद्धिः अभवत्। यथा भवान् जानाति, वयं महाकालेश्वर-ओमकारेश्वरयोः प्रमुखयोः ज्योतिर्लिंगयोः आतिथ्यं कुर्मः, नवनिर्मितः महाकाललोकः भारतात् विदेशात् च अनेकाः पर्यटकाः आकर्षयति" इति अतिरिक्तप्रबन्धकः बिदिशा मुखर्जी मध्यप्रदेशपर्यटनमण्डलस्य निदेशकः, ए.एन.आइ.

मुखर्जी इत्यनेन एतदपि घोषितं यत् महाकाललोकस्य सदृशं राज्ये पर्यटनं अधिकं वर्धयितुं देवीलोकस्य, हनुमानलोकस्य, रामराजालोकस्य च कृते नूतनाः उपक्रमाः प्रचलन्ति।

"वयं सल्कनपुरे 'देवीलोक' इत्यस्य विकासं कर्तुं गच्छामः, यत् शक्तिमन्दिरम् अस्ति; छिन्दवाड़ायां 'हनुमानलोक'; तथा च ओर्छानगरे 'रामराजा लोकः' इति विकसितुं गच्छामः, यत् रामराजमन्दिरस्य कृते प्रसिद्धम् अस्ति। एतासां नवीनपरियोजनानां उद्देश्यं भवति यत्... महाकाललोकस्य सफलतां कृत्वा अधिकान् पर्यटकान् आकर्षयति इति मुखर्जी अवदत्।

वैश्विकपर्यटनप्रवाहं वर्धयितुं सांसदपर्यटनमण्डलं अन्तर्राष्ट्रीयदूतावासैः सह अपि सम्बद्धं भवति। मध्यप्रदेशस्य स्थानीयमहोत्सवेषु खजुराहो नृत्यमहोत्सवः, तान्सेन् महोत्सवः च इत्यादिषु स्कैण्डिनेवियादेशेषु तीव्ररुचिः प्रदर्शिता अस्ति ।

"वयं विभिन्नैः दूतावासैः सह संवादं कुर्मः, विशेषतः फिन्लैण्ड्देशे। अस्माकं 'नर्मदापरिक्रमा' इत्यत्र गतवन्तः बहवः पर्यटकाः आसन् इति दृष्ट्वा वयं आश्चर्यचकिताः अभवम। दूतावासाः अस्माकं प्रमुखमहोत्सवानां विषये अतीव उत्साहिताः सन्ति" इति मुखर्जी अजोडत्।

तदतिरिक्तं राज्ये ग्रामीणगृहवासस्य लोकप्रियतायां वृद्धिः दृश्यते, पर्यटनमण्डलेन पर्यटकानां कृते प्रामाणिकवासस्थानस्य अनुभवानां निर्माणार्थं स्थानीयजनजातीनां कृते अनुदानं प्रदत्तम् अस्ति

"अन्तर्राष्ट्रीय-राष्ट्रीय-पर्यटकानाम् सुरक्षां वर्धयितुं निर्भया-कोषस्य माध्यमेन वयं १०,००० तः अधिकाः महिलाः विविध-जीविका-प्रवाहेषु प्रशिक्षिताः। मध्यप्रदेशः एकल-महिलायात्रिकाणां कृते प्राधान्यं गन्तव्यं भवति। यदि भवान् मदै-नगरं आगच्छति तर्हि भवान् एकां महिलां जिप्सी-वाहनं नियोक्तुं शक्नोति।" सवारः अतः भवान् तां वन्यजीव-अभयारण्येषु राष्ट्रिय-उद्यानेषु च महिला-जिप्सी-सवारीं कर्तुं नेतुम् अर्हति यदि भवान् मार्गदर्शकं इच्छति तर्हि पर्यटन-मण्डलेन निर्भय-कोषस्य सहकारेण सर्वेषु प्रशिक्षितं कृतम् अस्ति ये प्रमुखाः धाराः मुख्यतया तेषां पुरुषसमकक्षैः कृताः आसन्" इति मुखर्जी व्याख्यातवान् ।

राज्येन अद्यैव 'पीएम श्री पर्यटनवायुसेवा' अपि आरब्धा, या भोपाल, इन्दौर, जबलपुर, रीवा, उज्जैन, ग्वालियर, सिंगरौली, खजुराहो च अष्टनगराणि सम्बध्दयति। सार्वजनिक-निजी-साझेदारी-प्रतिरूपस्य अन्तर्गतं मेसर्स जेट् सर्व् एविएशन प्राइवेट् लिमिटेड् इत्यनेन सह साझेदारीरूपेण एषा उपक्रमः पर्यटकानां कृते राज्यस्य अन्तः यात्रां अधिकं सुलभं कर्तुं उद्दिश्यते।