सा महिला सूचनाप्रौद्योगिकीव्यावसायिका नियमितरूपेण जंक, मेदःयुक्तानि खाद्यानि सेवते स्म, येन तस्याः प्रफुल्लता, विस्तारः, गुरुत्वं च भवति स्म । एतत् अतितर्तुं सा नियमितरूपेण गत ३ तः ४ मासान् यावत् औषधविहीनानि (OTC) अम्लविरोधी औषधानि सेवते स्म ।

तस्याः दक्षिणोच्चोदरस्य अपि कतिपयानि पुनरावृत्तिवेदनायाः प्रकरणाः आसन्, यत् दक्षिणपार्श्वे पृष्ठं स्कन्धं च विकीर्णं भवति स्म अधिकांशतः वेदना उदरेण वमनेन च सह सम्बद्धा आसीत् ।

सा स्वपरिवारचिकित्सकेन सह सम्पर्कं कृतवती, ततः अल्ट्रासाउण्ड्-परीक्षां कृत्वा तस्याः पित्ताशयः पाषाणपूर्णः इति ज्ञातम् ।

सर गंगाराम-अस्पताले वैद्याः पाषाणानां सह पित्ताशयस्य (Laparoscopic Cholecystectomy) निष्कासनार्थं कीहोल-शल्यक्रियायाः सल्लाहं दत्तवन्तः ।

सर गंगाराम-अस्पताले उपाध्यक्षः वरिष्ठपरामर्शदाता च लेप्रोस्कोपिक् एण्ड् जनरल् सर्जन डॉ मनीष के गुप्ता इत्यस्य नेतृत्वे तस्याः उदरस्य १० मि.मी., ५ मि.मी. च छेदं कृत्वा पित्ताशयं बहिः कृतवान्।

“पित्तपित्ताशयः प्रायः १५०० तः अधिकसङ्ख्यायाः बहुभिः बृहत्-लघु-पाषाणैः परिपूर्णः इति ज्ञात्वा आश्चर्यम् अभवत्” इति वैद्यः अवदत्

डॉ. मनीषः अवदत् यत् परिवर्तनशीलजीवनशैल्याः, कदाचित् द्वयोः भोजनयोः मध्ये दीर्घकालं यावत् अन्तरं, दीर्घकालं यावत् उपवासः च यत् पित्तस्य वर्षणं जनयति, एतत् सर्वं देशे पित्तपाषाणस्य प्रकोपं वर्धयति।

“लघुत्वेऽपि पाषाणाः सामान्यपित्तनलिकां (CBD) यावत् स्खलिताः भवन्ति, येन पीतरोगः, अग्नाशयशोथः च भवति । तथैव बृहत्शिलाः यदि अतीव दीर्घकालं यावत् पित्तपिण्डे अचिकित्सिताः भवन्ति तर्हि दीर्घकालीनप्रकोपस्य कारणेन पित्ताशयस्य कर्करोगस्य प्रवृत्तिः भवितुम् अर्हति” इति सः अजोडत्

शल्यक्रियायाः परदिने एव रोगी मुक्तः अभवत्, सामान्याहारं खादितुम्, स्वतन्त्रतया च परिभ्रमितुं च समर्थः इति वैद्यः अवदत्।