तेल अवीव [इजरायल], विस्तारार्थं निर्धारितस्य नेगेव-टो-क्षेत्रस्य उत्खननं कुर्वन्तः इजरायल-पुरातत्वविदः जहाजस्य रेखाचित्रेण सह १५०० वर्षाणां पुरातनं बाइजान्टिन-युगस्य चर्च-भित्तिं आविष्कृतवन्तः, इजरायल-प्राचीनवस्तूनाम् प्राधिकरणेन गुरुवासरे घोषितं यत् "एषा आविष्कारः अभिवादनवत् अस्ति गाजाबन्दरे शिद्वारा आगतानां ईसाईयात्रिकाणां कृते," इति उत्खनननिदेशकाः ओरेन् श्मुएली, डॉ. एलेन कोगन-जेहावी, इजरायल-प्राचीनवस्तूनाम् प्राधिकरणस्य डॉ. नोए डेविड् माइकलः च अवदन् "एते तीर्थयात्रिकाः राहट्-नगरस्य अस्मिन् चर्च-स्थले प्रथमं अन्तर्देशीय-विरामं कृतवन्तः befor continuing their journey to other significant Christian sites throughout th country चर्चः गाजा-नगरस्य भूमध्यसागरीय-बन्दरगाहं नेगेव-नगरस्य मुख्यनगरं यावत् संयोजयति इति प्राचीनरोमनमार्गेण सह स्थितः अस्ति for pilgrims traveling to Christian holy sites i Jerusalem, Bethlehem, and to monasteries in the Negev and Sinai "स्थलं बाइजान्टिनतः प्रारम्भिक इस्लामिककालपर्यन्तं संक्रमणस्य समये उत्तरनेगे बस्तीनां प्रतिमानस्य सजीवं स्नैपशॉटं प्रदाति," th उत्खनननिदेशकाः noted हाइफा विश्वविद्यालयस्य प्रो तस्य धनुः किञ्चित् निष्कर्षः, पात्रस्य उभयतः पलङ्गः च इति विवेचनीयम् । इदं जहाजस्य विमानचित्रणं भवितुम् अर्हति, thoug इदं प्रतीयते यत् कलाकारः त्रिविमचित्रस्य प्रयासं कुर्वन् आसीत्, Cvikel उक्तवान् "विजिट्स् क्रिश्चियन तीर्थयात्रिकाणां भ्रमणस्य साक्षीरूपेण त्यक्ताः जहाजाः वा क्रौसाः जेरुसलेमस्य पवित्रसमाधिचर्चमध्ये अपि दृश्यन्ते। अन्यत् रेखाचित्रम् चित्रयति एकं प्रतीयमानं द्विमस्तकयुक्तं जहाजं मुख्यमस्तकस्य साई नास्ति किन्तु तस्य उपरितनखण्डे लघुध्वजः दर्शयति इव अग्रभागः धनुषः प्रति किञ्चित् रेकितः अस्ति तथा च आर्टेमन् इति नाम्ना प्रसिद्धं पालं वहति, यत् समुद्रीजीवनेन सह th कलाकारस्य परिचिततां सूचयति . तथापि, रेखाचित्रं उल्टावस्थां प्राप्तम् "निर्माणकाले शिलाखण्डं स्थापयन् व्यक्तिः यावान् अनभिज्ञः आसीत् यत् एतत् रेखाचित्रं धारयति स्म, अथवा तस्य परवाहं न करोति स्म," Cvikel explained With a population of more than 79,000, Rahat is the largest Beduin city in th world. कतिपयवर्षेभ्यः प्रचलति एतानि उत्खननानि ऐतिहासिकविरासतां आधुनिकविकासेन सह एकीकृत्य स्थापयितुं उद्दिश्यन्ते नवप्राप्ताः चर्चस्य भित्तिः राहतनगरपालिकायाः ​​सांस्कृतिकभवने अन्येषां पुरातत्त्वीयनिष्कर्षैः सह जनसामान्यं प्रति प्रस्तुतं भविष्यति।