सना [यमन], बुधवासरे ईरानी-समर्थित-हौथी-विद्रोहिणः आक्रमणं कृत्वा ग्रीक-स्वामित्वयुक्तं जहाजं लालसागरे डुबत् इति यूके-समुद्रीव्यापार-सञ्चालनस्य (UKMTO) उद्धृत्य सीबीएस-न्यूज-पत्रिकायाः ​​समाचारः।

लाइबेरिया-देशस्य ध्वजयुक्तं बल्क-वाहकं जहाजं एम.वी.

गतवर्षस्य अक्टोबर्-मासे दक्षिण-इजरायल-देशे हमास-सङ्घस्य आक्रमणस्य अनन्तरं इजरायल्-देशेन गाजा-नगरे आक्रमणं कृत्वा ततः परं ईरानी-समर्थित-हौथी-विद्रोहिणः लालसागरे, एडेन्-खाते च जहाजान् लक्ष्यं कृत्वा दर्जनशः क्षेपणास्त्र-ड्रोन्-आक्रमणानि कृतवन्तः

हमास-आतङ्कवादीसमूहस्य आक्रमणानां अनन्तरं मध्यपूर्वे तनावाः उष्णाः अभवन्, यत्र प्रमुखाः क्षेत्रीयाः अभिनेतारः युद्धेन उत्पन्नानां मानवीयसंकटानाम् निन्दां कुर्वन्ति इति सीएनएन-पत्रिकायाः ​​समाचारः अस्ति

परन्तु ट्यूटरः प्रथमवारं जूनमासस्य १२ दिनाङ्के लघुनौकायाः ​​आहतः अभवत्, ततः पूर्वं द्वितीयवारं "अज्ञातवायुवाहितप्रक्षेपकेन" आहतः इति यूकेएमटीओ-संस्थायाः कथनम् अस्ति

इदानीं आक्रमणानन्तरं एकः चालकदलस्य सदस्यः अदृश्यः इति सूचना अस्ति इति अमेरिकी केन्द्रीयकमाण्ड् (CENTCOM) गतसप्ताहे अवदत्।

जहाजस्य सम्पूर्णं चालकदलं जहाजात् निष्कासितस्य अनन्तरं मंगलवासरे डुबने पूर्वं जहाजस्य भ्रमणं आरब्धम् इति यूकेएमटीओ-संस्थायाः सूचना अस्ति इति सीएनएन-पत्रिकायाः ​​समाचारः।

पूर्वं हौथी-प्रवक्ता अवदत् यत् तेषां तथाकथितस्य "कब्जितप्यालेस्टिनी-बन्दरगाहेषु प्रतिबन्धस्य" उल्लङ्घनस्य कारणेन समुद्री-ड्रोन्, बैलिस्टिक-क्षेपणास्त्र-आदि-ड्रोन्-इत्यनेन जहाजे आक्रमणं कृतम्

परन्तु CENTCOM इत्यनेन X इत्यत्र साझां कृतम् यत् हुथी-जनानाम् कारणेन अन्तर्राष्ट्रीय-वाणिज्यस्य एतेषां निरन्तरं खतराणां कारणात् गाजा-यमन-जनानाम् सहायतां प्रदातुं कठिनं भवति।

"हौथी-जनाः गाजा-देशे प्यालेस्टिनी-जनानाम् पक्षतः कार्यं कुर्वन्ति इति दावान् कुर्वन्ति तथापि ते तृतीय-देशस्य नागरिकानां जीवनं लक्ष्यं कृत्वा धमकीम् अयच्छन्ति, येषां गाजा-देशे संघर्षेण सह किमपि सम्बन्धः नास्ति यमन-देशस्य जनानां कृते अपि च गाजा-देशस्य जनानां कृते अत्यन्तं आवश्यकं साहाय्यं प्रदातुं कठिनं करोति” इति सेण्ट्कोम्-संस्थायाः कथनम् अस्ति ।

अस्मिन् मासे प्रारम्भे सेन्टकॉम् इत्यनेन हौथी-रडारेषु आक्रमणं कृतम् यत् लालसागरे जहाजेषु समूहस्य सततं आक्रमणं सुलभं कर्तुं साहाय्यं कृतवान् इति अमेरिकी-केन्द्रीय-कमाण्ड्-संस्थायाः कथनम् अस्ति

उल्लेखनीयं यत् हमास-आतङ्कवादी-समूहेन न्यूनातिन्यूनं १२०० जनान् मारयित्वा २५० तः अधिकान् अपहरणं कृत्वा अक्टोबर्-मासे इजरायल्-देशेन सैन्य-आक्रमणं आरब्धम्