दुबई, विदेशमन्त्री एस जयशंकरः संयुक्त अरब अमीरातस्य समकक्षेण अब्दुल्लाह बिन् जायद अल नह्यान् इत्यनेन सह बहुपक्षीयभारत-यूएई-व्यापक-रणनीतिकसाझेदारी-समीक्षां कृतवान् तथा च सहकार्यं वर्धयितुं "अप्रयुक्त-क्षमता"युक्तानां नूतनानां क्षेत्राणां विषये चर्चां कृतवान् इति सोमवासरे आधिकारिकवक्तव्ये उक्तम्।

रविवासरे यूएईदेशे स्थितः जयशङ्करः अपि क्षेत्रीयवैश्विकविषयेषु अल नह्यान् इत्यनेन सह विचारविनिमयं कृतवान्।

सः अबुधाबीनगरस्य प्रतिष्ठितस्य बीएपीएस हिन्दुमन्दिरस्य दर्शनं कृत्वा अल नह्यान् इत्यनेन सह मिलितुं पूर्वं १० तमे अन्तर्राष्ट्रीययोगदिवसस्य उत्सवे भागं गृहीतवान्।

विदेशमन्त्रिद्वयेन “बहुपक्षीयभारत-यूएई-व्यापक-रणनीतिकसाझेदारी-समीक्षा” इति सोमवासरे नवीनदिल्लीनगरे विदेशमन्त्रालयेन उक्तम्।

तेषां "द्विपक्षीयसहकार्यस्य विविधक्षेत्रेषु सारभूतप्रगतेः विषये प्रसन्नता प्रकटिता, यत्र वाणिज्यिक-आर्थिक-सहकार्यं, फिन्टेक्, शिक्षा, संस्कृतिः, जनानां मध्ये जनसम्पर्कः च सन्ति" इति विज्ञप्तौ उक्तम्

मन्त्रालयेन उक्तं यत् मन्त्रिद्वयं "सहकार्यं अधिकं वर्धयितुं अप्रयुक्तक्षमतायुक्तानां नूतनानां क्षेत्राणां चर्चां कृतवन्तौ" तथा च क्षेत्रीयवैश्विकविषयेषु विचाराणां आदानप्रदानमपि कृतवन्तौ।

यूएई-समकक्षं मिलित्वा X -इत्यत्र गत्वा जयशङ्करः अवदत् यत्, "अद्य अबुधाबीनगरे यूएई-एफएम @ABZayed इत्यनेन सह मिलित्वा अतीव प्रसन्नः अस्मि।"

"अस्माकं नित्यं वर्धमानस्य व्यापकरणनीतिकसाझेदारीविषये उत्पादकाः गहनाः च वार्तालापाः। क्षेत्रीयवैश्विकविषयेषु चर्चायाः, तस्य अन्वेषणस्य च प्रशंसाम् अकरोत्" इति सः अवदत्।

जयशंकरः अबुधाबीनगरस्य बीएपीएस हिन्दुमन्दिरस्य भ्रमणं कृतवान् यस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन १४ फरवरी दिनाङ्के कृतम्।

X -नगरं गृहीत्वा सः चतुर्मासाभ्यः न्यूनेन समये दशलाखं आगन्तुकान् प्राप्तं मन्दिरं "भारत-यूएई-मैत्रीयाः दृश्यमानं प्रतीकम्" इति आह्वयत् ।

मन्दिरे मन्त्री यूएई-देशेन दानं प्राप्ते भूमौ मन्दिरस्य निर्माणं कृतवती संस्थायाः बोचासंवासी-अक्षर-पुरुषोत्तम-संस्थानस्य बीएपीएस-संस्थायाः भिक्षुभिः सह संवादं कृतवान्

ततः जयशङ्करः यूएई-देशे भारतीयदूतावासेन आयोजितस्य १० तमे अन्तर्राष्ट्रीययोगदिवसस्य उत्सवस्य उद्घाटनं कृत्वा भागं गृहीतवान्, यत् लूव्रे, अबूधाबी-सङ्ग्रहालयस्य परिसरे आयोजितम् आसीत्

सत्रं प्रायः ३० निमेषपर्यन्तं यावत् अभवत्, यत्र विविधपृष्ठभूमिकानां कृते नियमितरूपेण योगवर्गाः आयोजिते संग्रहालये बहुदेशेभ्यः प्रतिभागिनः आसन्

मन्त्रालयेन विज्ञप्तौ उक्तं यत् जयशङ्करस्य पुनः नियुक्तेः सप्ताहद्वयस्य अन्तः यूएई-देशस्य भ्रमणं “देशेन सह स्वसम्बन्धेषु भारतस्य महत्त्वं सूचयति” इति तत्र उक्तं यत्, एतत् भ्रमणं "देशद्वयस्य उच्चस्तरीयसम्पर्कस्य निरन्तरता" इति ।

"गतवर्षे वयं अस्माकं द्विपक्षीयसम्बन्धेषु महत्त्वपूर्णानि माइलस्टोनानि अपि दृष्टवन्तः यथा स्थानीयमुद्राव्यापारनिपटानसमझौतेः कार्यान्वयनम्, भारतस्य रुपेकार्डस्टैक् आधारितं यूएई-देशस्य घरेलुक्रेडिट्/डेबिटकार्डस्य प्रारम्भः, आईआईटीदिल्ली-नगरस्य परिसरस्य स्थापना च अबुधाबीनगरे फिन्टेक्-सहकार्यं, अन्येषु च IMEEC-विषये कार्यस्य आरम्भः च" इति तत्र उक्तम् ।

अबुधाबी-नगरस्य दिवसव्यापिनस्य भ्रमणात् पूर्वं एमईए-संस्थायाः कथनमस्ति यत्, भारतस्य यूएई-देशस्य च व्यापक-रणनीतिक-साझेदारी-सम्पूर्ण-वर्णक्रमस्य, क्षेत्रीय-वैश्विक-विकासानां च समीक्षायाः अवसरः अयं भ्रमणेन प्रदास्यति |.

एमईए-संस्थायाः विज्ञप्तौ उक्तं यत्, “भ्रमणकाले विदेशमन्त्री यूएई-समकक्षेण सह साझेदारीविषये व्यापकविषयेषु समागमं करिष्यति

प्रायः ३.५ मिलियन-सशक्तः जीवन्तं च भारतीयसमुदायः यूएई-देशे बृहत्तमं प्रवासीसमूहं निर्माति ।

आर्थिकसङ्गतिं वर्धयितुं द्वयोः देशयोः २०२२ तमस्य वर्षस्य फरवरीमासे महत्त्वपूर्णव्यापक-आर्थिकसाझेदारी-सम्झौते (CEPA) हस्ताक्षरं कृतम् ।