इस्लामाबाद [पाकिस्तान], इमरानखानस्य दलस्य पाकिस्तानतहरीक-ए-इन्सफस्य अन्तः आन्तरिक-दरारः उद्भूतः यतः तस्य आन्तरिक-रिपोर्ट्, विपक्षस्य नेता उमर-अयूबस्य अन्येषां च दलस्य कार्यकर्तृणां, पाकिस्तान-आधारितस्य च झगडस्य कृते दलस्य नेता शेर अफजल-मरवाट् इत्यस्य दोषं दत्तवान् द न्यूज इत्यस्य उद्धरणं दत्त्वा जियो न्यूज् इति वृत्तान्तः।

प्रतिवेदने -- यत् जुलैमासस्य द्वितीये दिने संस्थापकस्य समक्षं प्रस्तुतं भविष्यति -- उमरेण सह कृतस्य झगडस्य उत्तरदायी मरवाट् इति कृतवान् अस्ति।

इस्लामाबादस्य न्यायिकसङ्कुलस्य बहिः गुरुवासरे एतत् झगडं जातम् इति कथ्यते यदा एकेन जिला-सत्रन्यायालयेन संस्थापकस्य इमरानखानस्य तस्य पत्नी बुशरा इमरानस्य च 'इद्दत'-प्रकरणे दण्डस्य निलम्बनस्य याचनां अङ्गीकृता।

मारवाट् खानस्य समर्थनेन दलस्य विरोधसभायाः नेतृत्वं कर्तुम् इच्छति स्म तथापि एतेन अप्रियपरिस्थितिः उत्पन्ना, उमरः सर्वथा अविश्वासेन त्वरितरूपेण स्थानं त्यक्तुं बाध्यः अभवत्

मारवाट् विगतमासान् यावत् स्वस्य कुण्ठितवाक्यानां, दलकार्यकर्तृभिः सह मतभेदस्य च कारणेन ध्यानस्य केन्द्रं वर्तते। सः कोरसमित्याः राजनैतिकसमित्याः च निष्कासितः, तस्य मुक्तकण्ठितटिप्पण्याः कारणात् तस्मै कारणप्रदर्शनस्य सूचना जारीकृता इति जियो न्यूज् इति वृत्तान्तः।

एतेषां समाचारानाम् मध्ये मारवाट् सामाजिकमाध्यममञ्चं X -इत्यत्र गत्वा दलस्य विभाजनस्य सूचनां न्यूनीकृत्य इमरानखानस्य नेतृत्वे दलं "एकीकृतम्" इति उक्तवान्, दलेन निर्णयाः "सामूहिकबुद्ध्या" गृह्यन्ते इति

विशिष्टविषयेषु भेदाः भवितुम् अर्हन्ति इति मारवाट् अवदत् । "अथ च ये तत्त्वानि अग्रे खण्डस्य अफवाः प्रसारयन्ति, ते विरोधी सन्ति-. खानसाहबस्य [इमरानखानस्य] नेतृत्वे एकः एकीकृतः च अस्ति।"

अस्मिन् सप्ताहे प्रारम्भे पाकिस्तानतहरीक-ए-इन्साफ-महासचिवपदस्य उमर-अयूबस्य त्यागपत्रस्य अनन्तरं मरवाट् इत्यनेन सिनेटर-शिबली-फराजस्य त्यागपत्रस्य आग्रहः कृतः यत् सः दलं 'कबजा-माफिया' इत्यस्मात् मुक्तः भविष्यति इति। एतत् तथ्यस्य सन्दर्भे अस्ति यत् अयुबः उक्तवान् यत् केवलं "कतिपयजनाः" एव दलस्य सर्वोच्चं मिलितुं शक्नुवन्ति, अन्येषां तु न इति जियो न्यूज् इत्यनेन ज्ञापितम्।

गतसप्ताहे इस्लामाबादनगरस्य जिलासत्रन्यायालयेन पाकिस्तानस्य पूर्वपीएम इमरानखानस्य, तस्य पत्नी बुशराबीबी इत्यस्य च याचनां अङ्गीकृत्य इद्दारप्रकरणे सप्तवर्षीयदण्डस्य समर्थनं कृतम्।

सामान्यनिर्वाचनात् पूर्वं फरवरी-मासस्य ३ दिनाङ्के इस्लामाबाद-नगरस्य न्यायालयेन दम्पत्योः सप्तवर्षकारावासस्य दण्डः दत्तः, बुशराबीबी-इद्दत-काले विवाहस्य कारणेन प्रत्येकं ५,००,००० पीकेआर-दण्डः अपि कृतः

तोशाखाना-प्रकरणे दम्पत्योः १४ वर्षाणां कारावासः दत्तः, इमरानः तस्य विदेशमन्त्री शाह-महमूदकुरैशी च साइफर-प्रकरणे १० वर्षाणां कारावासः दत्तः, यस्मिन् सप्ताहे निर्णयः दत्तः