नवीदिल्ली- इन्फोसिस्-सङ्घस्य मुख्यकार्यकारी सलीलपारेखस्य वार्षिकपारिश्रमिकं वित्तवर्षे २०२४ तमे वर्षे १७ प्रतिशतं वर्धित्वा ६६.२४ कोटिरूप्यकाणि अभवत्, येन बेङ्गलूरु-मुख्यालयस्य सूचनाप्रौद्योगिकी-संस्थायाः शीर्ष-बॉस् उद्योगे सर्वाधिकं वेतनं प्राप्यमाणानां टेक्-सीईओ-मध्ये अभवत्

पारेखः वित्तवर्षे २३ मध्ये ५६.४ कोटिरूप्यकाणां वार्षिकं पारिश्रमिकं प्राप्तवान् आसीत् ।

इन्फोसिस् इत्यस्य नवीनतमवार्षिकप्रतिवेदनानुसारं पारेखस्य ६६.२४ कोटिरूप्यकवेतने २०१५ योजनायाः अन्तर्गतं २,५८,६३६ प्रतिबन्धित-स्टॉक-यूनिट् (आरएसयू) कृते देयानि ३९.०३ कोटिरूप्यकाणि, २०१९ योजनायाः अन्तर्गतं वित्तवर्षे २०२४ मध्ये देयानि ३२,४४७ आरएसयू-रूप्यकाणि च सन्ति

भत्तानां अतिरिक्तं पारेखस्य पारिश्रमिके नियतवेतनं (आधारवेतनं, सेवानिवृत्तिलाभाः), बोनसप्रोत्साहनं, परिवर्तनीयवेतनं च सन्ति - कुलम् ६६.२५ कोटिरूप्यकाणि।

आधारवेतनं ७ कोटिरूप्यकाणि, सेवानिवृत्तिलाभः ०.४७ कोटिरूप्यकाणि, चरघटकः १९.७५ कोटिरूप्यकाणि च आसीत् ।वार्षिकप्रतिवेदने उल्लेखः अस्ति यत् इन्फोसिसस्य अध्यक्षः नन्दन एम. निलेकणिः स्वेच्छया कम्पनीं प्रति प्रदत्तानां सेवानां कृते किमपि पारिश्रमिकं न गृह्णीयात् इति निर्णयं कृतवान् अस्ति .

उल्लेखनीयं यत् भारतस्य बृहत्तमस्य सूचनाप्रौद्योगिकीसेवाकम्पन्योः टीसीएस इत्यस्य नवनियुक्तः मुख्यकार्यकारीपदाधिकारी प्रबन्धनिदेशकः च के कृतिवासनः वित्तवर्षे २४ तमे वर्षे २५ कोटिरूप्यकाणां वेतनं स्वगृहं नीतवान्। कृतिवासनः राजेशगोपीनाथनस्य आश्चर्यजनकनिर्गमनस्य अनन्तरं २०२३ तमस्य वर्षस्य जूनमासे देशस्य बृहत्तमस्य सूचनाप्रौद्योगिकीसेवानिर्यातकस्य प्रमुखत्वेन कार्यभारं स्वीकुर्वति। तस्य नियुक्तिः पञ्चवर्षपर्यन्तं भवति ।

टेक् सीईओ-जनानाम् वेतनसङ्कुलानाम्, भत्तानां च सदैव निकटतया निरीक्षणं कृतम् अस्ति । विप्रोस्य पूर्वमुख्यकार्यकारी थियरी डेलापोर्टे – यः अस्मिन् वर्षे पूर्वं राजीनामा दत्तवान् – भारतस्य टेक् उद्योगे सर्वाधिकवेतनप्राप्तस्य मुख्यकार्यकारीरूपेण शीर्षकं कृतवान् ।डेलापोर्टे अस्मिन् वर्षे एप्रिलमासे राजीनामा दत्तवान् तथा च विप्रो इत्यनेन श्रीनिवास पालिया इत्यस्य नूतनमुख्यकार्यकारीरूपेण नियुक्तिः कृता।

वस्तुतः अद्यैव विप्रो-संस्थायाः सार्वजनिकभागधारकाः पूर्व-सीईओ डेलापोर्ट्-इत्यस्य ४.३३ मिलियन-अमेरिकीय-डॉलर्-विच्छेद-वेतनस्य विरोधं कृतवन्तः आसन् । डेलापोर्टे कृते नकदक्षतिपूर्तिरूपेण ४.३३ मिलियन अमेरिकीडॉलर्-रूप्यकाणां भुक्तिः, प्रयोज्यसामाजिकसुरक्षायोगदानं च सम्बद्धस्य संकल्पस्य मतदानस्य अभ्यासस्य समये ८९.७ प्रतिशतं जनाः पक्षे मतदानं कृतवन्तः, यदा तु १०.३१ प्रतिशतं जनाः असहमतिरूपेण मतदानं कृतवन्तः

विप्रो संस्थापक-अध्यक्षः अजीम प्रेमजी, प्रवर्तकसमूहसंस्थाः च अस्मिन् फर्मे बहुमतं भागं (प्रायः ७३ प्रतिशतं) धारयन्ति, येन प्रस्तावः पारितः भवितुं साहाय्यं कृतम्