सिङ्गापुर, सिङ्गापुरस्य गृहमन्त्रालयेन शनिवासरे इन्डोनेशियादेशे आतङ्कवादीसमूहस्य जेमाह इस्लामियाह (जीआई) इत्यस्य विघटनानन्तरं हाले भविष्ये "हिंसकविभाजनकोशिकानां" उद्भवस्य जोखिमस्य विषये चेतावनी दत्ता।

परन्तु अस्य संगठनस्य विघटनस्य दीर्घकालीनः प्रभावः द्रष्टव्यः इति एमएचए-सङ्घस्य उद्धृत्य चैनल् न्यूज एशिया इति वृत्तान्तः।

वैश्विकबहुराष्ट्रीयकम्पनीनां केन्द्रं बहुजातीयं सिङ्गापुरं दक्षिणपूर्व एशियायां आतङ्कवादक्रियाकलापानाम् विरुद्धं सदैव सजगं सावधानं च भवति इति मन्त्रालयेन उक्तं यतः सिङ्गापुरे आतङ्कवादस्य खतरा अद्यापि अधिकः अस्ति तथा च देशः बहुमूल्यं लक्ष्यं वर्तते आतङ्कवादिनः।

मन्त्रालयेन जनसमूहेन आग्रहः कृतः यत् यदि तेषां कृते शङ्किताः जनाः वा क्रियाकलापाः वा सम्मुखीभवन्ति तर्हि शीघ्रमेव पुलिसेन वा आन्तरिकसुरक्षाविभागेन वा सम्पर्कं कुर्वन्तु।

दक्षिणपूर्व एशियायाः केषाञ्चन घातकानाम् आक्रमणानां पृष्ठतः इन्डोनेशियादेशस्य आतङ्कवादीसमूहः जी.आइ.

"उदाहरणार्थं, सशस्त्रसङ्घर्षद्वारा दक्षिणपूर्व एशियायां इस्लामिकखलीफास्थापनस्य लक्ष्यं सहितं जीआइ-सङ्घस्य कट्टरपंथी विचारधाराणाम् केषुचित् समूहेषु व्यक्तिषु च आकर्षणं निरन्तरं भविष्यति" इति अत्र अपि उक्तम्

इन्डोनेशियादेशस्य जीआइ-नेतृभिः ३० जून दिनाङ्के इन्डोनेशियादेशस्य राष्ट्रियपुलिस-आतङ्कवाद-विरोधी-दलेन आयोजिते कार्यक्रमे समूहस्य विघटनस्य घोषणा कृता आसीत् ।

विकासस्य स्वागतं कुर्वन् सिङ्गापुरसर्वकारेण उक्तं यत् इन्डोनेशियादेशे जीआइ-सङ्घस्य विघटनं इन्डोनेशिया-अधिकारिणां कृते "महत्त्वपूर्णं विकासं, प्रमुखा च उपलब्धिः" अस्ति

कट्टर-इस्लामिक-जालस्थलस्य अरहमाह-इत्यस्य यूट्यूब-अकाउण्ट्-मध्ये जुलाई-मासस्य ३ दिनाङ्के अपलोड् कृतस्य घोषणायाः विडियो-मध्ये १६ जीआइ-अधिकारिणः एकस्मिन् मञ्चे स्थिताः दृश्यन्ते । तेषु २०२१ तमस्य वर्षस्य सितम्बरमासे बेकासीनगरे गृहीतः उग्रवादी मौलवी पूर्वजी.आइ. उभौ अद्यापि निरोधस्थाने स्तः।

जीआइ-सम्बद्धानां इस्लामिक-आवासविद्यालयानाम् वरिष्ठानां, नेतारणाञ्च विघटनस्य विषये सहमतिः अभवत् इति अबू रुस्दानः अवदत्।

जीआइ सदस्याः इन्डोनेशियागणराज्यस्य गुच्छे पुनः आगत्य जीआइ-सम्बद्धानां विद्यालयानां पाठ्यक्रमे परिवर्तनं कर्तुं सहमताः येन अतिवादं शिक्षयति इति सामग्रीः अधिका न भवति।

दक्षिणपूर्व एशियायां इस्लामिकराज्यस्य निर्माणस्य मिशनेन अब्दुल्लाहसुङ्गकरः अबूबकरबशीरः च १९९३ तमे वर्षे अस्य समूहस्य निर्माणं कृतवन्तः ।

अब्दुल्ला १९९९ तमे वर्षे मृतः, अबु बकरः २०११ तमे वर्षे आचेह-नगरे उग्रवादीनां प्रशिक्षणस्य वित्तपोषणस्य आरोपेण १५ वर्षाणां कारावासस्य दण्डं प्राप्नोत् । ८३ वर्षीयः अयं २०२१ तमे वर्षे मानवीयकारणात् मुक्तः अभवत् ।

कथितरूपेण अलकायदा-सङ्घस्य सम्बद्धः अयं समूहः २००८ तमे वर्षे जकार्ता-जिल्लान्यायालयेन समूहस्य पक्षतः कार्यं कुर्वतां व्यक्तिभिः अनेकानाम् आतङ्कवादीनां आक्रमणानां अनन्तरं प्रतिबन्धितसङ्गठने इति निर्दिष्टः

जी.आइ.-संस्था अनेकानि विभाजनानि दृष्टवान् यस्य परिणामेण तस्य शीर्ष-पीतलकस्य निर्णयेभ्यः असन्तुष्टैः जनाभिः संस्थाः स्थापिताः । अबू बकर बशीर् स्वयमेव जीआइ-देशं त्यक्त्वा २००० तमे वर्षे इन्डोनेशिया-देशस्य मुजाहिदीन्-परिषदः (MMI) गठनं कृतवान्, ततः २००८ तमे वर्षे आन्तरिकविवादस्य अनन्तरं पदं त्यक्तवान् ।

अमेरिकादेशेन २०१७ तमे वर्षे अलकायदा-अल-नुस्रा-मोर्चा-आन्दोलनैः सह कथितसम्बद्धानां कारणात् एम.एम.आइ. अमेरिकादेशः अस्य समूहस्य आतङ्कवादस्य कार्याणि कर्तुं महत्त्वपूर्णं जोखिमं जनयति इति मन्यते, यद्यपि एम.एम.आइ.