दोहा, दुर्बल-रेफरी-क्रीडनेन भारतस्य फीफा-विश्वकप-क्वालिफायर-क्रीडायाः तृतीय-परिक्रमे ऐतिहासिक-प्रवेशस्य अवसरः लुण्ठितः यतः एशिया-विजेता कतार-देशः मंगलवासरे अत्र २-१ इति स्कोरेन विजयी अभवत् इति विवादास्पद-लक्ष्यस्य उपरि सवारः अभवत्

३७ तमे मिनिट् मध्ये ललियान्जुआला चाङ्गटे इत्यस्य गोलस्य कारणेन भारतं अग्रे आसीत् किन्तु कन्दुकं क्रीडायाः बहिः गतं इति भासते ततः परं ७३ तमे मिनिट् मध्ये यूसुफ् आयमेन् इत्यस्य बराबरीकरणं न्याय्यं इति निर्णीतः तदा आपदा अभवत्।

विवादास्पदनिर्णयः क्रीडां शिरसि कृतवान् यतः कतारदेशः ८५ तमे मिनिट् मध्ये अहमद-अल्-रवी इत्यस्य माध्यमेन द्वितीयं गोलं कृतवान् ।अर्धसमये १-० इति स्कोरेन गत्वा भारतीयाः पटकथा-इतिहासस्य स्पर्शप्रद-दूरे आगतवन्तः, दिवसस्य अन्यस्मिन् मेलने कुवैत-अफगानिस्तान-देशयोः गोलरहितयोः कृते अभवत्

परन्तु द्वितीयपर्यन्तं आयमेन् इत्यस्य विवादास्पदस्य गोलस्य, तदनन्तरं अल-रवी इत्यस्य प्रहारस्य च सौजन्येन भारतीयस्वप्नः कतिपयेषु निमेषेषु भग्नः अभवत्

इदानीं ८१ तमे मिनिट् मध्ये ईद-अल्-रशीदी कुवैतस्य कृते विजेतारं कृतवान् । एवं कतार-कुवैत-देशयोः द्वितीयपरिक्रमे प्रगतिः अभवत् ।पूर्वं वादतः देशस्य महान् फुटबॉलक्रीडकस्य सुनीलक्षेत्री इत्यस्य अन्तर्राष्ट्रीयनिवृत्तेः कष्टेन पञ्चदिनानन्तरं क्रीडन् १२१ क्रमाङ्कितस्य भारतपक्षस्य कृते बहवः अवसरं न दत्तवन्तः।

परन्तु इगोर् स्टिमाक् इत्यस्य वार्ड्स् शैल्यां मेजं परिवर्त्य छङ्गटे इत्यस्य प्रहारस्य अनन्तरं मार्गं दृष्टवन्तः।

मिजोरम-नगरस्य लुङ्गलेइ-क्लबस्य २७ वर्षीयः विङ्गर्-क्रीडकः चाङ्गटे ब्रैण्डन्-फर्नाण्डेस्-इत्यस्य तिर्यक्-पास्-पश्चात् कन्दुकं समीचीनतया अधः कोणे प्रहारितवान्कन्दुकं प्राप्य सः स्वस्य मार्करं अतिक्रान्तवान् इति त्रुटिं न कृतवान् तथा च जसिम बिन् हमद-क्रीडाङ्गणे आडम्बरपूर्ण-आतिथ्यानां समर्थकानां मौनं कर्तुं गतिरोधं भङ्गं कृतवान्

ब्रैण्डन् इत्यनेन निर्मितौ संभावनाद्वयं परिवर्तयितुं असफलः सन् जालस्य पृष्ठभागं प्राप्तवान् इति कारणेन छङ्गटे इत्यस्य कृते एतत् एकप्रकारस्य मोचनम् आसीत् ।

अस्य प्रहारस्य कारणेन छङ्गटे इण्डिया-देशस्य सर्वाधिक-स्कोरिंग्-सक्रिय-क्रीडकः अपि अष्ट-गोल-सहितः अभवत् ।भारतीयसमर्थकानां सुसंख्या अपि आयोजनस्थले प्रवेशं कृतवान्, कदाचित् चङ्गटे इत्यस्य हड़तालस्य अनन्तरं जयजयकारस्य विषये गृहजनसमूहात् अधिकं प्रदर्शनं कृतवान्

कतारदेशात् आक्रमणानां प्रारम्भिकतरङ्गं यदा दिवसस्य कप्तानः गोलकीपरः च गुरप्रीतसिंहसन्धुः द्वे द्वे महत्त्वपूर्णे रक्षणे आकर्षितवान् तदा भारतं बहुवर्षेभ्यः परं क्षेत्री विना भारतं स्वगणानां उपरि दबावं कर्तुं आरब्धवान्

मेहताबसिंहः अपि स्वस्य भागं निर्वहति स्म, अहमद अलरावी इत्यस्य शॉट् इत्यस्य उपरि गोल-रेखा-अवरोधं कृत्वा भारतं प्रारम्भे एव मृगयायां स्थापयति स्म ।प्रथमार्धस्य क्रमेण भारतस्य त्रयः अग्रेसराः रहीम अली, छङ्गटे, मनवीरसिंहः च मध्यक्षेत्रस्य फर्नाण्डिस्, जेक्सनसिंहः, सुरेशवाङ्गजम् च सह षड्जनयुक्तं प्रेसं निर्मितवन्तः येन तरङ्गैः आक्रमणानि आरब्धानि, कतारस्य रक्षकान् च न अनुमन्यन्ते स्म स्वस्य अर्धभागे कन्दुकस्य उपरि निवसन्ति।

जेक्सनः २५ तमे मिनिट् मध्ये कतार-रक्षायाः पृष्ठतः रहीम-इत्यस्य माध्यमेन क्रीडितवान्, उत्तरः च पेटी-मध्ये द्रुतं गत्वा गोलस्य पारं कठिनतया नीचतया च प्रेषितवान्, परन्तु क्रॉस्-इत्यनेन त्वरित-छाङ्गटे-मनवीर्-योः परिहारः कृतः

प्रायः तत्क्षणमेव मनवीरः ३१ तमे मिनिट् मध्ये क्रीडितः अभवत् तथा च केवलं रक्षकं प्रहारयितुं आसीत्, परन्तु तस्य प्रयासः दूरं गतवान् ।कतार-तृतीयस्थाने छङ्गटे एकं पासं अवरुद्ध्य ब्रैण्डन्-सहितं एकद्वयं क्रीडित्वा रहीम-इत्यस्य कृते स्क्वेर्-कृतवान्, यः पासात् केवलं गजं न्यूनः आसीत्

कतारस्य रक्षा कम्पिता दृश्यते स्म, तस्य लाभं ग्रहीतुं भारतीयाः तत्र आसन्। छङ्गटे स्कोरिंग् उद्घाटितवान्।

जे गुप्ता वामपार्श्वे जेक्सन् इत्यनेन सह एकद्वयं कृत्वा ब्रैण्डन् इत्यस्मै पुनः क्रीडितवान्, यः छङ्गटे इत्यस्मै स्वस्य थ्रू पासस्य सम्यक् भारं प्राप्तवान् । निफ्टी विङ्गर् शीतलतया समीपस्थे पोस्ट् मध्ये समाप्तवान्।द्वितीयपर्यन्तं गतिः सर्वथा परिवर्तिता । भारतं स्वस्य षड्जनयुक्तं प्रेसं न नियोजयति स्म यतः ते तस्य स्थाने मध्यखण्डेन सन्तुष्टाः एव आसन् ।

कतारः अर्ध-अन्तरिक्ष-चैनल-कार्यं कर्तुं पश्यति स्म, द्वितीय-कट-बैक्-प्राप्तः अलरावी-इत्यनेन मेहताब-इत्यनेन पुनः स्वस्य शॉट् अवरुद्धः ।

फर्नाण्डिस्-रहीम-योः स्थाने सहल् अब्दुल् समद्, लिस्टन् कोलाको च प्रायः तत् अवसरं निर्मितवन्तौ । काउण्टरे भ्रमन् सहलः स्वस्य मार्करं अतिक्रम्य जिङ्क् कृत्वा लिस्टन् इत्यस्य माध्यमेन स्थापितः, परन्तु उत्तरः केवलं इञ्च् एव आफ्साइड् आसीत् ।कतारः १५ निमेषेभ्यः किञ्चित् अधिकं नियमनसमयः अवशिष्टः आसीत्, यतः आयमनः बिन्दु-रिक्त-परिधितः कट-बैक् कृतवान् । भारतीयक्रीडकाः तस्य निर्णयस्य घोरः विरोधं कृतवन्तः यत् गोलस्य कृते कन्दुकं पूर्वमेव क्रीडायाः बहिः गतः, परन्तु रेफरी न स्थगितवान् इति

जे ८२ तमे वर्षे वामभागे किञ्चित् हलचलं कृतवान्, परन्तु दुर्बलस्पर्शस्य अर्थः अभवत् यत् कतारस्य रक्षकः बहिः गत्वा स्वपादात् तत् निवारितवान् । लिस्टन् इत्यस्य रिबाउण्ड् इत्यस्मात् गोलस्य अवसरः आसीत्, परन्तु तस्य शॉट् संग्रहणात् पूर्वं विक्षिप्तः ।

अलरावी पुनः भारतीयहृदयं भग्नवान् यदा सः तत् पेटीतः बहिः कृत्वा अधः कोणे एकं क्षुब्धं गुरप्रीट् अतीत्य कुञ्चितवान्।