नवीदिल्ली- चेन्नई-नगरस्य अस्य फर्मस्य प्रायः २३ प्रतिशतं भागं १,८८५ कोटिरूप्यकाणां कृते अधिग्रहणं करिष्यति इति उक्तस्य अनन्तरं गुरुवासरे प्रातःकाले इण्डिया सीमेण्ट् लिमिटेड् इत्यस्य शेयर्स् प्रायः १४ प्रतिशतं वर्धितः।

बीएसई इत्यत्र १३.७० प्रतिशतं वर्धमानः ५२ सप्ताहस्य उच्चतमं स्तरं २९९ रुप्यकाणि प्राप्तवान् ।

एनएसई इत्यत्र १३.७७ प्रतिशतं वर्धमानः २९८.८० रुप्यकाणि यावत् अभवत् - ५२ सप्ताहस्य उच्चतमः ।

अल्ट्राटेक् सीमेण्ट् इत्यस्य शेयर्स् अपि ६.५१ प्रतिशतं कूर्दित्वा बीएसई इत्यत्र एकवर्षस्य उच्चतमं स्तरं ११,८७५.९५ रुप्यकाणि प्राप्तवान् ।

अल्ट्राटेक् सीमेण्ट् इत्यनेन नियामकरूपेण दाखिले उक्तं यत् गुरुवासरे आयोजिते कम्पनीयाः निदेशकमण्डलेन "इण्डिया सीमेण्ट् लिमिटेड् इत्यस्य ७.०६ कोटि इक्विटी-शेयराणां क्रयणार्थं वित्तीयनिवेशं कर्तुं" अनुमोदनं कृतम्

दाखिले उक्तं यत् एषः सौदाः "प्रतिशेयरं २६७ रुप्यकपर्यन्तं मूल्येन" भविष्यति तथा च अनियंत्रितवित्तीयनिवेशः इण्डिया सीमेण्टस्य इक्विटीशेयरपूञ्ज्याः प्रायः २३ प्रतिशतं भविष्यति।

२०२३-२४ वित्तवर्षे इण्डिया सीमेण्टस्य कारोबारः ५,११२ कोटिरूप्यकाणि अभवत् ।

अल्ट्राटेक् सीमेण्ट् इत्यस्य समेकितक्षमता १५२.७ मिलियन टन प्रतिवर्षं (MTPA) ग्रे सीमेण्टस्य अस्ति । अस्मिन् २४ एकीकृतनिर्माण-एककाः, ३३ ग्राइण्डिंग्-एककाः, एकः क्लिङ्कराइजेशन-इकाई, ८ बल्क-पैकेजिंग्-टर्मिनल् च सन्ति ।