नवीदिल्ली, प्रमुखः सीमेण्टनिर्माता अल्ट्राटेक् सीमेण्ट् गुरुवासरे अवदत् यत् चेन्नै-नगरस्य इण्डिया सीमेण्ट्स् लिमिटेड् इत्यस्य प्रायः २३ प्रतिशतं भागं १,८८५ कोटिरूप्यकाणां कृते अधिग्रहणं करिष्यति।

गुरुवासरे आयोजितायां कम्पनीयाः संचालकमण्डलेन "इण्डिया सीमेण्ट्स् लिमिटेड् इत्यस्य ७.०६ कोटिपर्यन्तं इक्विटीशेयरं क्रेतुं वित्तीयनिवेशं कर्तुं" अनुमोदनं कृतम् इति अल्ट्राटेक् सीमेण्ट् इत्यस्य नियामकदाखिले उक्तम्।

एषः सौदाः "प्रतिशेयरं २६७ रुप्यकाणां मूल्येन" भविष्यति, तथा च एतत् अनियंत्रितवित्तीयनिवेशः इण्डिया सीमेण्टस्य इक्विटीशेयरपूञ्ज्याः प्रायः २३ प्रतिशतं भवति इति दाखिले उक्तम्।

२०२३-२४ वित्तवर्षे इण्डिया सीमेण्टस्य कारोबारः ५,११२ कोटिरूप्यकाणि अभवत् ।

अल्ट्राटेक् सीमेण्ट् इत्यस्य समेकितक्षमता १५२.७ मिलियन टन प्रतिवर्षं (MTPA) ग्रे सीमेण्टस्य अस्ति । अस्मिन् २४ एकीकृतनिर्माण-एककाः, ३३ ग्राइण्डिंग्-इकाईः, एकः क्लिङ्कराइजेशन-इकाई, ८ बल्क-पैकेजिंग्-टर्मिनल् च सन्ति ।

अल्ट्राटेक् सीमेण्टस्य शेयर्स् ११,६८० रुप्यकेषु व्यापारं कुर्वन् आसीत्, यत् बीएसई इत्यत्र ४.७६ प्रतिशतं अधिकं भवति, इण्डिया सीमेण्ट् इत्यस्य शेयर्स् २८९.३५ रुप्यकेषु प्रतिव्यापारं भवति स्म, यत् बीएसई इत्यत्र १०.०४ प्रतिशतं अधिकं भवति स्म