विश्वस्य प्रथमा फ्रेञ्चाइज-आधारितसुपरक्रॉस् रेसिंग-श्रृङ्खलारूपेण मान्यताप्राप्तः ISRL इत्यनेन एड्रेनालिन-इन्धनयुक्तं कार्यवाही ६० दिवसीय-विस्तारित-सीजनेन सह नूतन-उच्चतासु गृहीतवती अस्ति

“आईएसआरएल-क्रीडायाः द्वितीयः ऋतुः रोमाञ्चकारी तमाशा भविष्यति, यत्र देशे सर्वत्र मोटरक्रीडा-उत्साहिनां प्रलोभयितुं दौडानाम्, नूतनानां क्रीडाङ्गणानां च संख्या वर्धिता अस्ति आगामि-सीजनस्य सवार-पञ्जीकरणं २०२४ तमस्य वर्षस्य जून-मासस्य अन्ते यावत् आरभ्यते, a "भारतीय-पञ्चाङ्गे एकस्मिन् रोमाञ्चकारी-दौड-कार्यक्रमे प्रतिस्पर्धां कर्तुं उत्सुकानां विश्वस्य सवारानाम् जिज्ञासानां प्रतिक्रियारूपेण, ऋतु-द्वितीयस्य सवार-निलामः अस्ति २०२४ तमस्य वर्षस्य अक्टोबर्-मासे निर्धारितम् अस्ति" इति आयोजकाः उल्लासस्य अनन्तरं विज्ञप्तौ अवदन् । " " .

इण्डियन सुपरक्रॉस् रेसिंग लीग् इत्यस्य सहसंस्थापकः निदेशकश्च वीर पटेलः अवदत् यत्, “इण्डियन सुपरक्रॉस् रेसिंग लीग् इत्यस्य द्वितीयस्य सीजनस्य आरम्भस्य घोषणां कृत्वा वयं रोमाञ्चिताः स्मः। “अस्माकं उद्घाटनऋतुस्य अपूर्वसफलतायाः अनन्तरं आगामिऋतुस्य प्रत्याशा स्पर्शयोग्यः अस्ति । विश्वस्य सवारानाम् अस्माकं महती रुचिः प्राप्ता, यत् ISRL इत्यस्य वर्धमानं लोकप्रियतां प्रतिष्ठां च प्रतिबिम्बयति” इति ।

मुख्यविपणनपदाधिकारी लक्ष्मीनारायणन बी अवदत् यत्, “सीजन १ इत्यस्मिन् उत्पन्नः उत्साहः उत्साहः च यथार्थतया उल्लेखनीयः आसीत्, येन भारते पूर्वं कदापि न दृश्यमानं अद्वितीयं आलापदर्शकानां निर्माणं जातम्। वयं तस्मादपि बृहत्तरं रोमाञ्चकं च ऋतुद्वितीयं प्रतीक्षामहे” इति । प्रतीक्षन्ते" इति ।

प्रथमस्य सीजनस्य गतिं निर्माय ISRL सीजन 2 पूर्वस्मात् अपेक्षया बृहत्तरं, साहसिकं, द्रुततरं च अस्ति तथा च दौडस्य विस्तारितं रोस्टरं नूतनानि च क्रीडाङ्गणानि च समाविष्टं भविष्यति, प्रशंसकानां कृते अधिकं रोमाञ्चकारी अनुभवं प्रतिज्ञायते।