२० तः २५ वर्षाणां मध्ये आयुषः द्वौ महिलाः एकः पुरुषः च शुक्रवासरे साहाय्यार्थं आहूताः इति कथ्यते यदा ते उच्चभूमिस्य लघुखण्डे फसन्ति स्म यतः प्रचण्डवृष्टेः मध्ये नदीयाः तटं विदारितवती इति सिन्हुआ समाचारसंस्था शनिवासरे इति वृत्तान्तः।

परन्तु यावत् अधिकारिणः तत्स्थानं प्राप्तुं शक्नुवन्ति स्म तावत् क्षेत्रं डुबन् आसीत्, पीडिताः अपि गता: आसन् ।

क्षेत्रीय-अग्निशामक-दलस्य एकः अधिकारी स्थानीय-माध्यम-समाचारस्य पुष्टिं कृतवान् परन्तु सिन्हुआ-संस्थायाः सम्पर्कं कृत्वा अतिरिक्त-सूचनाः न दत्तवान् ।

लघुनौकाः, ट्रकाः, ड्रोन् च उपयुज्य अन्वेषणकार्य्ये ४० तः अधिकाः उद्धारकाः सम्मिलिताः इति समाचाराः वदन्ति ।

केषुचित् प्रतिवेदनेषु उक्तं यत् पुलिसैः एकस्य पीडितस्य मोबाईलफोनस्य संकेतः ज्ञातः, परन्तु पश्चात् समाचारेषु उक्तं यत् स्वामिना यन्त्रेण सह नास्ति इति ज्ञातम्।

इटलीदेशस्य उत्तरभागः विगतसप्ताहद्वये अत्यन्तं मौसमेन आहतः अस्ति, येन जलप्लावनम्, पङ्कस्खलनं, कृषिक्षेत्राणां, आधारभूतसंरचनानां च क्षतिः अभवत्

मौसमेन उपस्थापितानां जोखिमानां विषये निवासिनः चेतयितुं अनेकाः स्थानीयसरकाराः विशेषसचेतनानि घोषितवन्तः।