भारतीय इक्विटीजस्य विक्रयणं चतुर्थं सत्रं यावत् निरन्तरं भवति o बुधवासरे। बीएसई सेन्सेक्स् ७३,२०१ अंकैः ३०९ अंकैः न्यूनीकृत्य व्यापारं कुर्वन् आसीत् ।

बेन्चमार्कसूचकाङ्काः पङ्क्तिबद्धरूपेण त्रीणि सत्राणि यावत् रक्तवर्णे बन्दाः अभवन् । भारतस्य विपणयः विशाल-एफआईआई-विक्रयणस्य, रिसिन्-अस्थिरतायाः च कारणेन अधः गच्छन्ति । एफआईआई-कम्पनीभिः मंगलवासरे ३६६८ कोटिरूप्यकाणां इक्विटी-विक्रयणं कृतम् । भारतस्य अस्थिरतासूचकाङ्कः गतदिनेषु वर्धितः अस्ति ।

उपभोक्तृसमूहाः सेन्सेक्स-पतनस्य अग्रणीः सन्ति, एशिया-पेण्ट्-हिन्दुस्ता-युनिलीवर-कम्पनी च २ प्रतिशताधिकं न्यूनतां प्राप्तवन्तः ।

निजीक्षेत्रस्य बङ्काः अपि दुर्बलाः सन्ति, एचडीएफसी-बैङ्कः, इण्डुसिण्ड्-बैङ्कः, आईसीआईसी-बैङ्कः च १ प्रतिशतात् अधिकं न्यूनाः सन्ति ।

अन्येषु स्टॉकेषु एच् सी एल टेक्, अल्ट्राटेक् सीमेण्ट्, एल एण्ड टी च प्रतिशताधिकं न्यूनाः सन्ति । बृहत्-टोपी-समूहाः एफआईआई-विक्रयस्य भारं सम्मुखीकुर्वन्ति । व्यापकविपणेन मंगलवासरे बेन्चमार्कसूचकाङ्कानां न्यूनप्रदर्शनं कृतम् आसीत्।

पीएसयू-समूहेषु लाभः भवति, यत्र आरईसी ५ प्रतिशतं, एनबीसीसी, पीएफसी च ४ प्रतिशतं वर्धते ।