लाओस्-देशस्य उद्योग-वाणिज्यमन्त्रालयस्य मंगलवासरे प्राप्तस्य प्रतिवेदनस्य अनुसारम् आसियान-मुक्तव्यापारक्षेत्रस्य ३८ तमे परिषद्-समागमाय सोमवासरे प्रतिनिधिः एकत्रितः।

सिन्हुआ-समाचार-संस्थायाः सूचनानुसारं लाओ-देशस्य उद्योग-वाणिज्य-मन्त्री मलायथोङ्ग-कोम्मासिथः स्वस्य उद्घाटन-भाषणे आसियान-सङ्घस्य एकीकरणं एकप्रतिस्पर्धात्मक-उत्पादन-केन्द्ररूपेण निरन्तरं कर्तुं समागमस्य महत्त्वं प्रकाशितवान्

१९९२ तमे वर्षे आसियान-मुक्त-व्यापारक्षेत्रस्य स्थापनायाः अनन्तरं आसियान-देशेषु व्यापारे महती प्रगतिः अभवत् प्रदेशे ।

एतेषां उपायानां कारणेन व्यापारे लक्षणीयवृद्धिः अभवत्, यत्र २०२३ तमे वर्षे आसियान-अन्तर्गतव्यापारस्य मूल्यं ७५९ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् आसियान-देशानां कुलव्यापारमूल्यानां २१.५ प्रतिशतं भवति

"गतवर्षे वयं आसियान-मुक्तव्यापारक्षेत्रस्य निर्माणे कार्ययोजनानि पूर्णानि कृतवन्तः, अनेकानि लक्ष्याणि च प्राप्तवन्तः। विशेषतः आसियान-व्यापार-सम्झौतेन, इलेक्ट्रॉनिक-व्यापार-दस्तावेजानां उपयोगेन च आसियान-एक-विण्डो-माध्यमेन उत्पद्यमानानां विषयाणां समाधानं कर्तुं समर्थाः अभवम करसूचनासेवाप्रणाली" इति मलायथोङ्गः अवदत्।

क्षेत्रीयव्यापारस्य विस्तारं गभीरं च कर्तुं व्यापारं अधिकं एकीकृत्य च एषा सभा आयोजिता आसीत्।

आसियान-वरिष्ठ-आर्थिक-अधिकारिणः-समित्याः प्रतिवेदनस्य, आसियान-व्यापार-सम्झौतेः उन्नयनस्य विषये वार्ता-समित्याः प्रतिवेदनस्य, ३८ तमे आफ्टा-परिषद्-समित्याः संयुक्तवक्तव्यस्य च विचारं स्वीकृत्य च एतस्मिन् सत्रे केन्द्रितम् आसीत्