श्रीनगर (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री महबूबा मुफ्ती इत्यनेन रविवासरे परिवारेभ्यः गभीरा शोकसंवेदना प्रकटिता यतः नवजनानाम् मृत्योः आशङ्का अभवत्, ३३ जनाः च घातिताः इति आशङ्का आसीत् यदा एकः यात्रीबसः आतङ्कवादीनां आक्रमणेन आगतः रेसी जिला।

रेसीतः आगच्छन्ती आश्चर्यजनकवार्ता यत्र उग्रवादिनः वाहनस्य उपरि गोलीकाण्डस्य कारणेन इति कथ्यते यत् बसदुर्घटने नव जनाः मृताः। परिवारेभ्यः & तेषां प्रियजनेभ्यः मम अतीव शोकसंवेदना।

महबूबा मुफ्ती (@MehboobaMufti) 9 जून, 2024

X इत्यत्र महबूबा मुफ्ती इत्यनेन उक्तं यत्, "रेसीतः आगच्छन्ती आश्चर्यजनकवार्ता यत्र उग्रवादिनः वाहनस्य उपरि गोलीकाण्डस्य कारणेन इति कथ्यते यत् बसदुर्घटने नव जनाः मृताः। परिवारेभ्यः & तेषां प्रियजनेभ्यः च मम गभीराः शोकसंवेदना" इति।

आतङ्कवादी आक्रमणस्य अनन्तरं जम्मू-नगरस्य आखूर्-नगरे सुरक्षाबलाः वाहनानां जाँचं कुर्वन्ति ।

रविवासरे रेसीमण्डलस्य शिवखोरीनगरं यात्रिकान् वहन्त्याः बसयानस्य आतङ्कवादीनां आक्रमणेन प्रायः नव जनानां मृत्योः आशङ्का वर्तते, अन्ये ३३ जनाः घातिताः इति एकः अधिकारी अवदत्।

एएनआई इत्यनेन सह बसदुर्घटनायाः विषये वदन्त्याः वरिष्ठपुलिसअधीक्षिका (एसएसपी) रीआसी इत्यस्याः कथनमस्ति यत्, "इयं अतीव दुर्भाग्यपूर्णा घटना अस्ति। प्रारम्भे यत् अस्माभिः प्रतिवेदनेषु प्राप्तं तत् सूचितं यत् तेषां गोलीकाण्डस्य अनन्तरं बसयानं आतङ्कवादीनां आक्रमणस्य अधीनम् अभवत् यात्रीबसे ।

"बसः शिवखोरी-तीर्थात् आगच्छति स्म, कटरा-नगरं प्रति गच्छति स्म । आतङ्कवादीनां गोलीकाण्डस्य अनन्तरं बसचालकस्य नियन्त्रणं त्यक्त्वा बसयानं गङ्गायां पतितम्" इति एसएसपी अवदत्।

अग्रे अपि च अधिकारी अवदत् यत्, "उद्धारकार्यं सम्पन्नम् अस्ति। नव मृताः, ३३ जनाः घातिताः च इति आशङ्का वर्तते। तेषां तत्क्षणं नरैना-रेसी-जिल्ला-चिकित्सालये निर्दिष्टाः। यात्रिकाः स्थानीयाः न आसन्। तेषां परिचयः स्पष्टः नासीत् किन्तु प्रारम्भिक-रिपोर्ट्-तः, ते यूपी इत्यस्य आसीत्" इति शर्मा अवदत्।

"शिव खोरी तीर्थं सुरक्षितं कृत्वा क्षेत्राधिपत्यं कृतम्" इति एसएसपी अपि अवदत् ।

ततः पूर्वं उपायुक्तः रेसी विशेशमहाजनः अवदत् यत्, "जम्मू-कश्मीरस्य रियासी-नगरे बसयानेन गङ्गायाः अधः पतित्वा १० जनाः मृताः।"अस्मिन् विषये अधिकविवरणानां प्रतीक्षा अस्ति।