यात्रीवाहनविभागे प्रथमवारं वित्तवर्षस्य प्रथमत्रिमासे विक्रयः दशलाखं यूनिट् अतिक्रान्तवान् ।

सियाम इत्यस्य अनुसारं गतवर्षस्य समानकालस्य तुलने विक्रयः ३ प्रतिशतं वर्धितः, कुलम् १,०२६,००६ यूनिट् यावत् अभवत् ।

मुख्यतया उपयोगितावाहनानां कारणेन एषा वृद्धिः अभवत्, येषु १८ प्रतिशतं वृद्धिः अभवत्, वैन्-वाहनानि अपि ९.२ प्रतिशतं वर्धितानि ।

द्विचक्रिकाविभागे अपि महती वृद्धिः अभवत्, यत्र विक्रयः २०.४ प्रतिशतं वर्धितः, प्रायः पञ्चलक्षं यूनिट् यावत् ।

स्कूटर-वाहनैः अस्य आरोपस्य नेतृत्वं कृत्वा २८.२ प्रतिशतं प्रभावशालिनी वृद्धिः अभवत्, मोटरसाइकिल-मोपेड्-इत्येतयोः अपि महती वृद्धिः अभवत् ।

त्रिचक्रीयवाहनखण्डे १४.२ प्रतिशतं वृद्धिः अभवत्, १६५,०८१ यूनिट् यावत् अभवत्, यत् प्रथमत्रिमासिकस्य कृते अद्यपर्यन्तं सर्वाधिकं भवति, यत् यात्रीवाहकैः मालवाहकैः च चालितम्

"वाहनक्षेत्रं लचीलतां अनुकूलतां च दर्शयति, तथा च घरेलुमागधपुनरुत्थानस्य अनुकूलनिर्यातस्थितेः च लाभं प्राप्य स्वस्य ऊर्ध्वगामिप्रक्षेपवक्रतां निरन्तरं कर्तुं सज्जः अस्ति," इति सियामस्य अध्यक्षः विनोद अग्रवालः सकारात्मकमानसूनपूर्वसूचनानां, उत्सवस्य च ऋतुस्य च सम्भाव्यवृद्धिचालकत्वेन उद्धृत्य अवदत्।

वाणिज्यिकवाहनेषु अपि सकारात्मकगतिः अभवत् यत्र विक्रये ३.५ प्रतिशतं वृद्धिः अभवत्, कुलम् २२४,२०९ यूनिट् अभवत् ।

जूनमासे भारतीयवाहन-उद्योगे २,३३६,२५५ यात्रिकवाहनानां उत्पादनं कृतम् ।

निर्यातस्य विषयः आगच्छति चेत् एप्रिल-जून-कालखण्डे यात्रीवाहननिर्यासे १८.६ प्रतिशतं महती वृद्धिः अभवत्, यत्र उपयोगितावाहनानां योगदानं ४०.२ प्रतिशतं पर्याप्तम् अस्ति

प्रतिवेदने उक्तं यत्, एम एण्ड एच् सी वी, एलसीवी इत्येतयोः निर्यातः क्रमशः ११.३ प्रतिशतं ६.३ प्रतिशतं च वर्धितः ।