बार्बाडोस् [वेस्ट् इन्डीज], स्कॉटलैण्ड् विरुद्धं ICC T20 विश्वकप २०२४ उद्घाटनक्रीडायाः पूर्वं इङ्ग्लैण्ड्-क्लबस्य कप्तानः जोस् बटलरः अवदत् यत् ते मेगा-इवेण्ट्-क्रीडायां दक्षिणबाहु-सीमर-जोफ्रा-आर्चर्-इत्यस्य उपरि अधिकं दबावं न स्थापयितुं प्रयतन्ते इति।

आर्चरः अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां पुनरागमनं कृतवान्, गतमासे पाकिस्तानविरुद्धे टी-२०-क्रीडायाः समये, एकवर्षं यावत् चोटकारणात् बहिः गतः । श्रृङ्खलायां स्पीडस्टर् १९.६७ इति औसतेन द्वयोः मेलनयोः त्रीणि विकेट्-ग्रहणं कृत्वा चतुर्थः सर्वोच्चः विकेट्-ग्राहकः आसीत् ।

"पुनः क्रिकेट् क्रीडन् पुनः इङ्ग्लैण्ड्-शर्टं धारयन् अहं जानामि यत् सः पुनः प्राप्तुं कियत् परिश्रमं कृतवान् अस्ति तथा च तस्य कृते बहुकालः अभवत्। यथा मया पूर्वं उक्तं, वयं तस्य उपरि बहु अपेक्षां कर्तुं न प्रयत्नशीलाः स्मः ," बटलरः ESPNcricinfo इत्यनेन उद्धृतेन उक्तवान् ।

उद्घाटकः अपि अवदत् यत् आर्चरः अतीव प्रसन्नः उत्साहितः च अस्ति यतः सः दीर्घकालानन्तरं राष्ट्रियदले पुनरागमनं कृतवान्।

"वयं जानीमः यत् सः कीदृशः सुपरस्टारः भवितुम् अर्हति परन्तु सः अन्तर्राष्ट्रीयक्रिकेट् क्रीडितः इति बहुकालः अभवत् अतः तस्य विषये अतीव उत्साहितः भवितुं तस्मात् महत् वस्तूनि अपेक्षितुं च अतीव सुलभम्। परन्तु अहं मन्ये केवलं किञ्चित् समयं ददातु। सः प्रसन्नः अस्ति तथा च हसन् प्रेम्णा च पुनः परिवर्तनकक्षे यथा सः क्षेत्रे अस्ति तथा सः वास्तविकरूपेण उत्तमस्थाने अस्ति" इति बटलरः अवदत्।

पाकिस्तान-टी-२०-श्रृङ्खलायाः पूर्वं इङ्ग्लैण्ड्-देशस्य कृते अन्तिमः दर्शनं २०२३ तमस्य वर्षस्य मे-मासे पुनः आसीत्, ततः परं सः कोणस्य चोटतः स्वस्थतायाः मार्गे अस्ति, यया सः प्रायः १२ मासान् यावत् बहिः गन्तुं बाध्यः अभवत्

आर्चरस्य कृते पुनरागमनमार्गः सुलभः न अभवत् - २०२१ तमे वर्षात् आरभ्य सः बहुविधबाधानां सामनां कृतवान्, यथा तनावभङ्गः, निरन्तरं कोहनीसमस्याः, विचित्रमत्स्यटङ्कदुर्घटनायाः कारणेन शल्यक्रिया अपि

इङ्ग्लैण्ड्-देशः प्रतिद्वन्द्वी आस्ट्रेलिया, स्कॉट्लैण्ड्, नामिबिया, ओमान च देशैः सह ख-समूहे स्थापितः अस्ति । रक्षकविजेतारः जूनमासस्य चतुर्थे दिने स्कॉटलैण्ड्विरुद्धं स्वस्य अभियानस्य आरम्भं करिष्यन्ति।

इङ्ग्लैण्ड्-दलः : जोस् बटलर् (ग), मोईन् अली, जोफ्रा आर्चर्, जोनाथन् बेयरस्टो, हैरी ब्रूक्, सैम कर्न्, बेन् डकेट्, टॉम हार्टले, विल् जैक्स, क्रिस जॉर्डन्, लियाम् लिविंग्स्टोन्, आदिल रशीद, फिल् साल्ट्, रीस् टॉप्ले, मार्क वुड् .