बेङ्गलूरु, रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यनेन शनिवासरे अत्र इण्डियन प्रीमियरलीग् इत्यस्मिन् चतुर्थं अन्तिमं च प्लेअफ् स्थानं सुरक्षितं कृत्वा डिफेंडिंग् चॅम्पियनं चेन्ना सुपर किङ्ग्स् इति क्रीडासमूहं २७ रनेन पराजितम्।

कोलकाता नाइट् राइडर्स्, राजस्थान रॉयल्स्, सनराइजर्स् हैदराबाद च प्ले-अफ्-क्रीडायाः योग्यतां प्राप्तवन्तः आसन् ।

बल्लेबाजीं प्रति प्रेषितः आरसीबी सीएसके विरुद्धं पञ्च विकेट् कृते चुनौतीपूर्णं २१८ रनस्य स्कोरं कृतवान् thei must-win.





तृतीय ओवरस्य अन्ते कदाचित् वर्षाणां कारणेन मैचः बाधितः अभवत् ततः परं कप्तानः फाफ् डु प्लेसिस् (५४) विराट् कोहली (४७) च ९.४ ओवरेषु ओपनिन् स्टैण्ड् कृते ७८ रनौ साझां कृतवन्तौ।

नम्बर् ३ स्थाने बल्लेबाजीं कर्तुं आगत्य रजत पाटिदारः २३ गेन्देषु ४१ रनस्य सिलसिले ७१ रनेन च कैमरन् ग्रीन (३८ नॉट आउट् १७) इत्यनेन सह द्वितीयविकेटस्य कृते टी टेम्पो स्थापितवान्।

अन्ते दिनेश कार्तिकः (६ मध्ये १४) ग्लेन् मैक्सवेल् (५ मध्ये १६) च आरसीबी उत्थापयितुं लघु लघु कैमियो क्रीडन्ति ।

सीएसके प्लेअफ्-क्रीडायाः योग्यतायै २०१ रनस्य आवश्यकता आसीत्, यद्यपि ते हारितेऽपि उत्तम-रन-मूषकस्य कारणात्, परन्तु केवलं ७ रनस्य कृते १९१ रनस्य प्रबन्धनं कर्तुं शक्नोति स्म ।

रचिन् रविन्द्रः ३७ कन्दुकेषु ६१ रनस्य स्कोरं कृतवान्, रविन्द्रजडेजा, अजिङ्क्य रहनः च क्रमशः ४२ नॉटआउट्, ३३ च रनस्य स्कोरं कृतवन्तौ ।

अन्ते पौराणिकः महेन्द्रसिंह धोनी, यः सम्भवतः स्वस्य अन्तिमं आईपीएल-क्रीडां कर्तुं शक्नोति स्म, सः १३-कन्दुक-२५-रन-कैमियो कृतवान् । परन्तु तत् पर्याप्तं नासीत् ।

यश दयालः अन्तिमे ओवरे स्वस्य शीतलं स्थापयित्वा आरसीबी कृते २/४२ इति आकङ्क्षैः पुनः आगतः।

संक्षिप्त स्कोर : १.

रॉयल चैलेन्जर्स् बेङ्गलूरु : २० ओवरेषु ५ विकेट् २१८ (फफ डु प्लेसिस् ५४, वीरा कोहली ४७; शार्दुल ठाकुर २/६१)।

चेन्नई सुपर किङ्ग्स् : २० ओवरेषु ७ विकेट् १९१ (रचिन रविन्द्र ६१, रविन्द्र जाडेज ४२ नॉट आउट; यश दयाल २/४२)।