“शीर्षकमहङ्गानि वार्षिकसरासरीरूपेण १.३ प्रतिशताङ्केन मध्यमा अभवत्, २०२३-२४ तमे वर्षे ५.४ प्रतिशतं यावत् अभवत् । आपूर्तिश्रृङ्खलायां शिथिलीकरणेन कोरमहङ्गानि व्यापक-आधारित-मृदुतां जनयन्ति तथा च नॉर्मा-उपरि दक्षिणपश्चिम-मानसूनस्य प्रारम्भिक-संकेताः २०२४-२५ तमे वर्षे महङ्गानि-दृष्टिकोणस्य कृते शुभसूचकाः सन्ति” इति आरबीआई-संस्थायाः गुरुवासरे प्रकाशितस्य वार्षिकप्रतिवेदने उक्तम्।

परन्तु जलवायु-आघातानां वर्धमान-प्रकोपः खाद्य-महङ्गानि समग्र-महङ्गानि-दृष्टिकोणे च पर्याप्तं अनिश्चिततां जनयति । विशेषतः दक्षिणराज्येषु जलाशयस्य न्यूनस्तरः, २०२४-२५ तमस्य वर्षस्य आरम्भिकमासेषु सामान्यतः उपरि तापमानस्य दृष्टिकोणं च प्रतिवेदनानुसारं निकटनिरीक्षणस्य आवश्यकता वर्तते

“अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्येषु अस्थिरता, निरन्तरं भूराजनीतिकतनावः, वैश्विकवित्तीयबाजारस्य उन्नतिः च महङ्गानि प्रक्षेपवक्रस्य उपरि ऊर्ध्वं वृद्धिं जनयति। एतेषां कारकानाम् अवलोकनेन २०२४-२५ तमस्य वर्षस्य भाकपा-महङ्गानि ४.५ प्रतिशतं प्रक्षेपिता अस्ति यत्र जोखिमाः समानरूपेण सन्तुलिताः सन्ति” इति प्रतिवेदने उक्तम् अस्ति ।

महङ्गानि नियन्त्रणे स्थापयितुं विद्यमानं मौद्रिक-वृत्तं निरन्तरं कर्तुं आरबीआइ-संस्थायाः आवश्यकता अपि प्रकाशिता अस्ति ।

“यतो हि महङ्गानि यावत् स्थायिरूपेण प्रतिशतलक्ष्यं न प्राप्नोति तावत् यावत् महङ्गानि अपवाहस्य मार्गं स्थायित्वस्य आवश्यकता वर्तते, एमपीसी (मौद्रिकनीतिसमितिः) तस्मिन् अप्रैल २०२४ तमे वर्षे, नीतिरिपो दरं ६.५० प्रतिशतं अपरिवर्तितं स्थापयति स्म an noted that मौद्रिकनीतिः सक्रियरूपेण मुद्रास्फीतिहीनं निरन्तरं भवितुं आवश्यकं टी महङ्गानि अपेक्षाणां लंगरं पूर्णतया संचरणं च सुनिश्चितं कुर्वन्तु। एमपीसी als निर्णयं कृतवान् आवासस्य निवृत्तौ केन्द्रीकृतः भवितुं सुनिश्चितं कर्तुं tha महङ्गानि क्रमिकरूपेण लक्ष्यस्य अनुरूपं भवति, तथा च विकासस्य समर्थनं करोति,” th प्रतिवेदनं अवलोकयति।

रिजर्वबैङ्केन उक्तं यत् सः मुख्य-सूक्ष्म-ट्यूनिङ्ग-सञ्चालनयोः माध्यमेन स्वस्य तरल-प्रबन्धने “चपलः लचीलः च” तिष्ठति, रेपो-विपरीत-रेपो च सः तत् धनं सुनिश्चित्य घर्षणात्मकं तथा च स्थायितरलतां संयोजयितुं उपकरणानां समुचितं मिश्रणं परिनियोक्ष्यति विपण्यव्याजदराणां क्रमेण विकासः भवति येन वित्तीयस्थिरता रक्षिता भवति ।