अत्र आरबीआइ-संस्थायाः १८ तमे सांख्यिकीदिवससम्मेलनस्य उद्घाटने स्वभाषणे दासः अवदत् यत्, “अधुना स्वाभाविकतया एआइ-एमएल-प्रविधिषु क्षमतावर्धनं, असंरचितपाठ्यदत्तांशस्य विश्लेषणं च विषये ध्यानं वर्तते एवं कुर्वन् नैतिकविचाराः सम्बोधनीयाः, एल्गोरिदम्-विषये पूर्वाग्रहाः च निराकरणीयाः” इति ।

सः अवदत् यत् एषः वार्षिकः कार्यक्रमः सांख्यिकीयव्यवस्थायाः वर्तमानस्य विकसितस्य च स्थितिविषये चिन्तनस्य अवसरं प्रददाति। सार्वजनिकनीतेः क्षेत्रे सांख्यिकीयपद्धतीनां प्रौद्योगिकीनां च अनुप्रयोगे परिष्कारानाम् अवलोकनं कर्तुं अपि साहाय्यं करोति ।

“अग्रे पश्यन् २०२५ तमस्य वर्षस्य विश्वे आधिकारिकसांख्यिकीयसंकलनार्थं विशेषं महत्त्वम् अस्ति । वैश्विकप्रयत्नाः स्थूल-आर्थिक-सांख्यिकीय-संकलनार्थं नूतन-वैश्विक-मानकेषु पराकाष्ठां प्राप्नुयुः, विशेषतः राष्ट्रिय-लेखानां, भुक्ति-सन्तुलनस्य च कृते रिजर्वबैङ्के अस्माकं दलं एतान् विकासान् निकटतया निरीक्षते” इति आरबीआइ-राज्यपालः अवदत्।

कम्प्यूटिंगशक्तेः उदये सांख्यिकीयपद्धतिभिः सह अधिकाधिकं सदुपयोगं क्रियते येन निर्णयनिर्माणे दक्षतां वर्धयितुं मानवज्ञानस्य विभिन्नक्षेत्रेषु अन्त्यप्रयोक्तृअनुभवं समृद्धं भवति इति सः अजोडत्,

भारते सांख्यिकीदिवसस्य उत्सवः प्रोफेसरप्रसन्तचन्द्रमहलनोबिस् इत्यस्य जन्मदिवसेन सह सङ्गच्छते यस्य भारते आधुनिककालस्य आधिकारिकसांख्यिकीयस्य आधारनिर्माणे योगदानं अग्रणीं जातम्। तस्य कार्येण प्रेरिताः भारतीयाः सांख्यिकीविदः स्वस्य उपस्थितिं अनुभूयन्ते - पारम्परिकरूपेण अपि च सांख्यिकीनां नूतनप्रयोगेषु आन्तरिकरूपेण वैश्विकरूपेण च इति सः अजोडत्।

दासः तान् क्षेत्रान् प्रकाशितवान् येषु रिजर्वबैङ्कस्य अत्याधुनिकसूचनाप्रबन्धनं सार्वजनिकनीतीनां निर्माणे भारते समग्र आर्थिकविकासे च योगदानं ददाति।

“एकवर्षपूर्वं वयं सांख्यिकीदिवससम्मेलने अस्माकं अग्रिमपीढीयाः आँकडागोदामम् अर्थात् केन्द्रीकृतसूचनाप्रबन्धनप्रणाली (CIMS) प्रारब्धवन्तः। नूतने प्रणाल्यां अनेकानि नवीनविशेषतानि प्रवर्तन्ते स्म । अनुसूचितव्यापारिकबैङ्काः (एससीबी), नगरसहकारीबैङ्काः (यूसीबी), गैर-बैङ्कवित्तीयकम्पनयः (एनबीएफसी) च नूतनपोर्टलस्य प्रतिवेदनार्थं पूर्वमेव आन्बोर्ड् कृताः सन्ति” इति सः अवदत्।

नूतनः सीआईएमएस भारतीय अर्थव्यवस्थायाः विषये अनुसन्धानस्य सुविधां च ददाति, रिपोर्टिंग् भारं न्यूनीकरोति, प्रौद्योगिकीप्रगतेः शोषणं करोति, आँकडाप्रदातृणां उपयोक्तृणां च अनुभवे सुधारं करोति इति दासः अजोडत्।