नवीदिल्ली [भारत], भारतस्य रिजर्वबैङ्कस्य गवर्नर् शक्तिकान्तदासः बुधवासरे यूपीआई पारिस्थितिकीतन्त्रे प्रमुखैः हितधारकैः सह बैठकं कृतवान्। हितधारकेषु बङ्काः, भारतीयराष्ट्रीयभुगताननिगमस्य (एनपीसीआई) तृतीयपक्षीय-अनुप्रयोगप्रदातारः, प्रौद्योगिकीसेवाप्रदातारः च आसन्, एषा चर्चा यूपीआई-प्रतिक्रियायाः अग्रे विस्तारार्थं सम्भाव्यरणनीतीनां परितः केन्द्रीकृता आसीत् सभायां आरबीआइ-संस्थायाः उपराज्यपालः टी रबीसंकरः अपि आरबीआई-संस्थायाः बुद्धिमान् वरिष्ठाधिकारिणः अपि उपस्थिताः आसन् । यूपीआई इत्यस्य स्वीकरणस्य उपयोगस्य च विस्तारं गभीरं च कर्तुं विभिन्नपक्षेषु व्यापकचर्चा अभवत् इति आरबीआई इत्यनेन प्रेसविज्ञप्तौ उक्तं यत् हितधारकाः स्वस्य बहुमूल्यं निवेशं सुझावं च साझां कृतवन्तः, यूपीआई आधारभूतसंरचनायाः स्केल अपस्य रणनीतयः कवरं कृतवन्तः तथा च उत्पादविभागस्य विस्तारं कर्तुं चुनौतीः येषां सामना भवति पारिस्थितिकीतन्त्रं नवीनसमाधानं च fo समानं सम्बोधयन्; and innovative ideas to integrate potential users into th digital payments ecosystem were also part of the discussion "प्राप्तविविधसुझावानां परीक्षणं भविष्यति तथा च रिजर्वबैङ्केन यथासमये उपयुक्ता कार्यवाही आरब्धा भविष्यति," इति डिजिटलद्वारा भारतीय रिजर्वबैङ्कः भुक्तिः अवदत् means in India are hitting fresh highs, as its citizen are increasingly adopting the emerging modes of transacting on the internet UPI भुगतान प्रणाली खुदरा-डिजिटल-भुगतानस्य कृते अत्यन्तं लोकप्रियतां प्राप्तवती i भारते, तस्याः स्वीकरणं च तीव्रगत्या वर्धते UPI भारतस्य मोबाईलः अस्ति -आधारित द्रुतभुगतानप्रणाली, या ग्राहकानाम् सुविधां करोति t तत्क्षणमेव चौबीसघटिका भुगतानं कर्तुं, वर्चुअल् भुगतानपतेः (ग्राहकेन निर्मितं VPA. UPI भुगतानप्रणाली भारते खुदरा डिजिटलभुगतानार्थं विशालरूपेण लोकप्रियतां प्राप्तवती अस्ति, तस्याः स्वीकरणं च अस्ति increasing at a rapi pace अन्येषु भारतसर्वकारस्य एकः प्रमुखः बलः अस्ति यत् यूपीआई इत्यस्य लाभाः केवलं भारते एव सीमिताः न सन्ति अन्ये देशाः अपि तस्मात् लाभं प्राप्नुवन्ति। एतावता श्रीलङ्का, मॉरीशस, फ्रान्स, यूएई, सिङ्गापुर इत्यादिभिः देशैः सह उदयमान-फिन्टेक्-भुगतानसमाधानस्य विषये भारतेन सह साझेदारी अथवा साझेदारी कर्तुं अभिप्रायः अस्ति भारते डिजिटल-भुगतानेषु यूपीआई-भागः २०२३ तमे वर्षे ८० प्रतिशतस्य समीपे अभवत् अद्यत्वे विश्वस्य डिजिटाव्यवहारस्य प्रायः ४६ प्रतिशतं भारते भवति (२०२२ तमे वर्षे आँकडानुसारम्) ।