मुम्बई, रिजर्वबैङ्केन शुक्रवासरे कार्यान्वितानां ऋणदातृपरियोजनानां नियन्त्रणार्थं कठोरतरनियमानां प्रस्तावः कृतः।

केन्द्रीयबैङ्कस्य मसौदे नियमेषु परियोजनानां वर्गीकरणं तेषां चरणस्य अनुसारं तथा च निर्माणचरणस्य समये ५ प्रतिशतपर्यन्तं अधिकं प्रावधानं भवति, यद्यपि सम्पत्तिः मानकी अस्ति।

ज्ञातव्यं यत् गतऋणचक्रे परियोजनाऋणानां कारणेन बैंकपुस्तकेषु तनावस्य निर्माणं जातम् इति दृष्टम्। अन्यथा मानकसम्पत्त्याः प्रावधानं ०.४० प्रतिशतं भवति ।

प्रस्तावितानां मानदण्डानां अन्तर्गतं, यत् प्रथमवारं सितम्बर २०२३ तमे वर्षे घोषितम्, शुक्रवासरे च विवरणं प्रकाशितम्, एकस्य बैंकस्य निर्माणचरणस्य कालखण्डे ५ प्रतिशतं एक्सपोजरं विनियोक्तव्यं भवति, यत् परियोजनायाः परिचालनं भवति चेत् न्यूनं भवति

एकदा परियोजना 'सञ्चालनचरणं' प्राप्नोति तदा प्रावधानं वित्तपोषितस्य बकाया 2.5 प्रतिशतं यावत् न्यूनीकर्तुं शक्यते ततः 1 प्रतिशतं यावत् न्यूनीकर्तुं शक्यते i कतिपयानि शर्ताः पूर्यन्ते।

एतेषु परियोजनायाः सकारात्मकः शुद्धसञ्चालननगदप्रवाहः अस्ति यत् सर्वेभ्यः ऋणदातृभ्यः वर्तमानपुनर्भुक्तिदायित्वं पूरयितुं पर्याप्तं भवति, तथा च ऋणदातृभिः सह परियोजनायाः कुलदीर्घकालीनऋणं तत्कालीनस्य बकाया ऋणात् न्यूनातिन्यूनं २० प्रतिशतं न्यूनीकृतम् अस्ति of achieving Date of Commencement o Commercial Operations इति उक्तम्।

प्रस्तावितानि मार्गदर्शिकाः तनावनिराकरणस्य विवरणं अपि वर्तयन्ति, खातानां उन्नयनार्थं th मापदण्डान् निर्दिशन्ति, मान्यतां च आह्वयन्ति।

ऋणदातृभ्यः परियोजनाविशिष्टदत्तांशं इलेक्ट्रॉनिकसुलभरूपेण सुलभरूपेण परिपालयितुं अपेक्षा अस्ति ।

ऋणदातारः परियोजनावित्तऋणस्य मापदण्डेषु किमपि परिवर्तनं अद्यतनं करिष्यन्ति a शीघ्रतमं परन्तु एतादृशपरिवर्तनात् 15 दिवसेभ्यः परं न। अस्मिन् विषये आवश्यकं सिस्टम् एतेषां निर्देशानां विमोचनात् ३ मासाभ्यन्तरे स्थापितं भविष्यति इति उक्तम्।

प्रस्तावानां प्रतिक्रियायै जनसामान्यं १५ जूनपर्यन्तं समयः दत्तः अस्ति।