मुम्बई, आरबीआई शुक्रवासरे अवदत् यत् केवाईसी-सम्बद्धानां कतिपयानां निर्देशानां अनुपालनं न कृत्वा पञ्जाब-राष्ट्रियबैङ्के १.३१ कोटिरूप्यकाणां मौद्रिकदण्डः, 'ऋण-अग्राह-पत्राणि च' इति।

रिजर्वबैङ्केन उक्तं यत् २०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं तस्य वित्तीयस्थितेः सन्दर्भेण तस्य वैधानिकनिरीक्षणं कृतम्।

बैंकाय सूचना जारीकृता।

सूचनायाः बैंकस्य उत्तरं विचार्य आरबीआइ इत्यनेन उक्तं यत् पीएनबी इत्यनेन अनुदान/प्रतिदान/प्रतिपूर्तिद्वारा सर्वकारात् प्राप्यमाणानां राशिनां विरुद्धं राज्यसर्वकारस्वामित्वयुक्तौ निगमद्वयं कार्यशीलपुञ्जस्य माङ्गऋणं स्वीकृतम्।

अपि च, सार्वजनिकक्षेत्रस्य ऋणदाता ग्राहकानाम् अभिज्ञानसम्बद्धानि अभिलेखानि, व्यावसायिकसम्बन्धस्य क्रमेण प्राप्तानि पत्तनानि च कतिपयेषु खातेषु संरक्षितुं असफलः इति आरबीआई अवदत्।

केन्द्रीयबैङ्कः तथापि अजोडत् यत् दण्डः नियामक-अनुपालने न्यूनतायाः आधारेण भवति तथा च बङ्केन स्वग्राहकैः सह कृतस्य कस्यापि व्यवहारस्य वा सम्झौतेः वैधतायाः उच्चारणं कर्तुं न उद्दिष्टः।