नवीदिल्ली, रिजर्वबैङ्केन एनबीएफसी-संस्थाभ्यः आयकरकानूनानुसारं सुवर्णविरुद्धे ऋणेषु २०,००० रुप्यकाधिकं नकदकम्पोनं न वितरितुं कथितम्।

अस्मिन् सप्ताहे प्रारम्भे स्वर्णऋणवित्तदातृभ्यः सूक्ष्मवित्तसंस्थाभ्यः च निर्गतपरामर्शपत्रे भारतीयरिजर्वबैङ्केन तेभ्यः आयकरकानूनस्य धारा २६९SS o अनुसरणं कर्तुं सल्लाहः दत्तः।

आयकर-अधिनियमस्य धारा 269SS इत्यनेन निर्धारितं यत् निर्दिष्ट-भुगतान-विधिषु अतिरिक्तं अन्येन व्यक्तिना कृतं निक्षेपं वा ऋणं वा व्यक्तिः स्वीकुर्वितुं न शक्नोति। धारा अन्तर्गतं अनुमतं नगदसीमा २०,००० रूप्यकाणि अस्ति।

सल्लाहकारः रिजर्वबैङ्केन IIFL वित्तं स्वर्णऋणविभागे कतिपयसामग्रीपरिवेक्षकचिन्ता अवलोकितायाः अनन्तरं स्वर्णऋणस्य स्वीकृतिं वा वितरणं वा कर्तुं निषिद्धस्य सप्ताहाणाम् अनन्तरम् अभवत्।

निरीक्षणकाले आरबीआइ-संस्थायाः ऋणानां जमानतरूपेण प्रयुक्तस्य सुवर्णस्य प्रमाणीकरणस्य परीक्षणे तथा च डिफॉल्ट्-उपरि नीलामस्य समये "गम्भीरविचलनानि" प्राप्तानि

सल्लाहकारस्य विषये टिप्पणीं कुर्वन् मनप्पुरम वित्तस्य एमडी तथा सीईओ वीपी नन्दकुमारः अवदत् यत् अहं नकदऋणस्य वितरणार्थं २०,००० रुप्यकाणां सीमां पुनः उक्तवान्।

"अस्माकं अत्यन्तं लोकप्रियं उत्पादं -- ऑनलाइन गोल्ड लोन यत् ou गोल्ड लोन बुकस्य 50 प्रतिशतं भवति, आवेदनस्य वितरणस्य पूर्णतया कागदरहितप्रक्रियायाः अनुसरणं करोति," सः अवदत्।

शाखासु उत्पद्यमानानां ऋणानां कृते अपि अधिकांशग्राहकाः प्रत्यक्षस्थानांतरणं प्राधान्यं ददति इति सः अजोडत्।

इण्डेल मनी इत्यस्य मुख्यकार्यकारी उमेशमोहननः अवदत् यत् बैंकहस्तांतरणं प्रति निर्विघ्नसंक्रमणं सुनिश्चित्य हाले एव आरबीआइ-निर्देशस्य उद्देश्यं एनबीएफसीक्षेत्रे अनुपालनं वर्धयितुं वर्तते।

यद्यपि एतत् पारदर्शिताम् उत्तमम् अनुपालनं च आनेतुं शक्नोति, तथा च डिजिटल इण्डिया इत्यस्य आरम्भस्य दिशि एकं सोपानम् अस्ति, तथापि अनुकूलतायाः समयस्य कृते ग्रामीणभारते मन्दस्य प्रभावः भवितुम् अर्हति, यत्र बहवः व्यक्तिः औपचारिकमुख्यधारायां भागः न भवति बैंकव्यवस्था इति मोहननः अवदत्।

निर्देशेन आपत्कालीनस्थित्यर्थं हाशियाकृतसमुदायानाम् अप्रमादेन स्वर्णऋणप्राप्त्यर्थं बहिष्कारः भवितुम् अर्हति, येन वित्तीयबहिष्कारः वर्धते इति सः अवदत् यत् आरबीआइ-पक्षस्य कदमस्य अनुपालनस्य प्राथमिकतायै प्रशंसितः भवितुम् अर्हति इति।