मुम्बई, आरबीआइ शुक्रवासरे अवदत् यत् कार्डसम्बद्धानां कतिपयानां निर्देशानां अनुपालनं न कृत्वा द हाङ्गकाङ्ग एण्ड् शङ्घाई बैंकिंग् कार्पोरेशन लिमिटेड् (एचएसबीसी) इत्यस्य उपरि २९.६ लक्षरूप्यकाणां दण्डः स्थापितः।

भारतीय रिजर्वबैङ्केन 'बैङ्कानां क्रेडिट् कार्ड्, डेबिट् कार्ड् तथा रुप्यकरूपेण सह-ब्राण्डेड् प्री-पेड कार्ड् परिचालनम्' इति विषये जारीकृतानां कतिपयानां निर्देशानां अनुपालनं न कृत्वा एचएसबीसी इत्यस्य उपरि दण्डः स्थापितः इति केन्द्रीयबैङ्केन 1999 तमे वर्षे उक्तम् a statement.

आरबीआई इत्यनेन उक्तं यत्, २०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं वित्तीयस्थितेः सन्दर्भेण बैंकस्य पर्यवेक्षणमूल्यांकनार्थं वैधानिकनिरीक्षणं (ISE २०२२) कृतम्।

आरबीआई-निर्देशानां अनुपालनस्य पर्यवेक्षिकनिष्कर्षाणां आधारेण तस्मिन् विषये तत्सम्बद्धानां पत्राचारस्य च आधारेण बैंकाय सूचना जारीकृता यत् उक्तनिर्देशानां अनुपालने असफलतायाः कारणात् तस्य उपरि दण्डः किमर्थं न दातव्यः इति कारणं दर्शयितुं सल्लाहः दत्तः।

सूचनायाः प्रति बैंकस्य उत्तरं, व्यक्तिगतसुनवाये कृतानि मौखिकनिवेदनानि, तया कृतानां अतिरिक्तप्रस्तुतानां परीक्षणं च विचार्य आरबीआइ इत्यनेन उक्तं यत् अन्येषां मध्ये बैंकस्य विरुद्धं आरोपः स्थायित्वं प्राप्तवान्, येन मौद्रिकदण्डस्य आवश्यकता अस्ति।

"कतिपयेषु क्रेडिट् कार्ड् खातेषु न्यूनतम-भुगतान-देयस्य गणनायां ऋणात्मकं परिशोधनं न भवति इति सुनिश्चित्य बैंकः असफलः अभवत्" इति तत्र उक्तम् ।

परन्तु आरबीआई इत्यनेन उक्तं यत् एषः दण्डः वैधानिक-नियामक-अनुपालने न्यूनतायाः आधारेण भवति, तथा च बैंकेन स्वग्राहकैः सह कृतस्य कस्यापि लेनदेनस्य वा सम्झौतेः वैधतायाः विषये उच्चारणं कर्तुं न उद्दिष्टः।

अपि च, मौद्रिकदण्डस्य आरोपणं अन्यस्य कस्यापि कार्यस्य पूर्वाग्रहं नास्ति यत् आरबीआईद्वारा बैंकविरुद्धं आरब्धं भवेत्।